पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिचिरचितो- ॥ प्रचार्य वारणामाखन्वृक्षमतणाशनान् अधिष्ठिता महारानैरेकीहारैः सुसंवृतैः ॥ ५५ ॥ • सप्ताह मेवं संचार्य जपहोमपरायणैः ॥ पुरोहितस्तु कुर्वीत शान्ति पापत्रणाशिनीम् ॥ ५६ ॥ "तर्पयित्वा द्विजानने दक्षिणाभिश्च पूजयेत् ॥ वासपेत्सहवत्सेषु वृषभाधिष्ठितास्तु गाः ॥ ५७ ॥ . [४. उत्तरस्थाने- संसलंकृतं कृत्वा सर्वसंभारसंभृताः ॥ 、 प्रवेश्या वारणा राजन्हत्यारोविशारदः ॥ ५८ ॥ वैद्यैरहतवासोभिः सह व्याइतिशोभिभिः ॥ आलानीपास्ततस्तम्भे बन्धेनानेन वारणाः ॥ ५९ ॥ यथा शतक्रतुः पूर्व दृश्यते गर्भदारितः || भूयःस्वात्मा यथा वत्स पुनः प्रविश स्वं गृहम् ।। ६० ।। भरद्वाजो मरुद्भिश्व इतो भूप उदाहृतः ॥ तथा पुनः स्वशालायां क्षेमं वा लभ संभृतः ॥ ६१ ॥ प्रविशंस्तु निरुद्धस्तु स्तम्भे तिष्ठ शरच्छतम् || अरोगो बलवान्भूयो रामश्च विजयावहः ॥ ६२ ॥ इति श्रीपालकाप्ये हस्त्यापुर्वेद उत्तराभिधाने परिवारचतुर्थस्थाने महाप्रवचने वृद्धोपदेशे उपसर्गनिरूपणं नाम पञ्चत्रंशोऽध्यायः ॥ ३५ ॥ अथ षट्त्रिंशोऽध्यायः । अकोहि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ चतुर्मासीषु सर्वासु कथं नीराजयेद्द्र जानू ॥ १ ॥ हामिहाराश्यपु कथं यज्ञो विधीयते । को विधिः कोऽत्र नियमः को यज्ञ का च देवता ॥ २ ॥ भब्रूहि पृच्छतस्तन्मे यथावन्मुनिसत्तम || स पृष्ठस्त्वङ्गराजेन पालकाव्यस्ततोऽब्रवीत् ॥ ३ ॥ इदं शृणु महाराज यन्मौ स्वं परिपृच्छति ॥ .लोहामिहाराश्चपुजे पोजयन्माक्प्रयोजयेत् ॥ ४ ॥