पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ उपसर्गनिरूपणाध्यायः ] इस्त्यायुर्वेदः । व्याधि हट्दैव हरिणास्ततोद्विमा विचेतसः ।। अश्रृणि मूत्रं लालां च समूत्रन्ति चासकृत् ॥ ४० ॥ वियुच्य आरवं घोरं वेपमाना ज्वरातुराः || मदान्धा इव मातङ्गा गच्छन्ति विषमेष्वपि ॥ ४१ ॥ प्रपतन्ति भयाञ्चापि म्रियन्ते मारयन्ति च || दिव्ययोगं समास्थाय उंवरे योऽनुपसर्पति ॥ ४२ ॥ पुनर्नष्टः पुनः सृष्टः महृष्टः पार्श्वतोऽग्रतः ॥ ) भूमावाकाशसंस्थश्च घोरा माया विदृश्यते ॥ ४३ ॥ एवं क्रूरो वैष्णवस्तु सर्वभूतवशंकरः ॥ यदा स्पृशति मातङ्गं तदा शय्यां विनाशयेत् ॥ ४४ ॥ चतुर्थे व महाराज पाकलो गजमाविशेत् || गृह्णात्याकलपत्यन्त्रः (त्र) स्पृशत्युच्छ्रासयत्यपि ॥ ४४ ॥ तो म्रियते सद्यो महापातं नयत्यपि ॥ दर्शयेत्सर्वरूपाणि क्रमेणानुमितो गजः ॥ ४६ ॥ संस्पृष्टश्छायया व्यक्तश्चिराङ्क्रपाणि दर्शयेत् || ........सहसा भूत्वा सद्यः स्वस्थो भवेत्पुनः ॥ ४७ ॥ तमुत्रासित मित्याहुः पाकलेन मतङ्गजम् ॥ बृहते हस्तिरूपाणि हस्तं निष्षिष्य भूतले || ४८ ॥ बुतं च पथि गछन्ति वीक्ष्य (क्ष)माणाः समन्ततः || प्रस्तब्धकर्णलाङ्गूलाः सर्वतोद्विग्नचेतसः ॥ ४९ ॥ न च स्थानेषु तिष्ठन्ति निर्वाणं न भवन्ति च ॥ ज्वरस्तत्रोपसर्गाय चरतीत्य मिलक्षयेत् ॥ ५० ॥ "न्स कुञ्जरान्हन्ति श्रेष्ठं वाऽपि मतङ्गजम् ॥ तत्र क्रियां प्रकुर्याच्च ग्लोभार्थी भिषजां वरः ॥ ५१ ॥ पूजये धमतो रुद्रं विष्णु सर्वांश्च देवताः ॥ रात्रौ भूतबलिश्चापि कर्तव्यों मांसशोणितैः ॥ ५३ ॥ सर्वास राजशालामु चवरे ष्ववटेषु च ॥ नगरात्स महामात्राभिनयेद्वारणा बहिः || ५३ || दिशि प्राच्यामुदीच्यां वा स्थानं जनमनोहरम् || मनोरमतान्देशानपरान्दन्तिनां ततः ॥ ५४ ॥ व १ 'नुगतो । ७०५