पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो सशिरस्कं महाचर्म कृत्वा गजमयं ध्वजम् ॥ हरिकम मुखेपीरैदी रोमभिराचितः ॥ २५ ॥ व्याविद्धवक्यामिम्वैर्जीवितं दन्तिनां वहन् || वैष्णवेशापरेभिर्युवो वै घोरदर्शनेः ॥ २६ ॥ ज्वररूपी स्वयं मृत्युः सचो गजविनाशनः ॥ स तेन रूपेण यदा गजान्विंशति पाकलः ॥ २७ ॥ इष्टा वा तादृशं रूपं पाकलस्प भयानकम् ॥ वातः श्रेष्मा च पित्तं च दन्तिनो रक्तमेव च ॥ २८ ॥ सर्व भयेन देहस्थं भयाधिक्यात्मकुप्यति || यदा मुखेन चाऽऽगत्य जघनेनावतिष्ठते ॥ २९ ॥ गजदेहं च सहसा यदा विशति पाकलः ॥ गजस्योभपतो वाऽपि घातवो भयपीडिताः ॥ ३० ॥ भिन्दन्ति हृदयं देहात्ततो नागो न जीवति ॥ यदा मुखेन चाssगम्य मुखेनैव निवर्तते ॥ ३१ ॥ (* जघनेन यदाऽऽगम्य जघनेन निवर्तते ॥ [ ४ उत्तरस्थाने तदा जीवयते नागः सिद्धिस्तत्र विनिश्चिता ॥ ३२ ॥ बलिकामो पदा वाऽपि गजं गृहाति पाकलः ॥) तदा जीवयते नागः सिद्धिस्तत्र विनिश्चिता || ३३ || एसत्पाकलविज्ञानं चरतः शृणु लक्षणम् || गजदेहं समाविश्य कामरूपी व कामगः ॥ ३४ ॥ वसाशोणितमांसानि वातपित्तकफांस्तथा ॥ दूषयित्वा तु कर्माणि कृन्तत्यन्तर्गयो ज्वरः ॥ ३५ ॥ क्रुद्धः स्वामी बृहस्पेव गृहमध्यगताञ्जनान् || हेतुना येन मातङ्गा ज्वरं पश्यन्ति रूपिणम् ॥ ३६॥ प्रवक्ष्याम्यत ऊर्ध्व व अभिशापकतं भयम् || प्रविष्टोऽप्रिर्यदा बासे शमीजर्भस्थितो गंजे ॥ ३५ ॥ त्रिवशानां समाख्यातस्तका वाममिरुतवान् || मूका मूत्वा ज्वरं घोरं दृष्ट्वा पाकलरूपिणम् ॥ ३८ ॥ न वे सेत्स्यथ वः शर्कि रार्ताका मरिष्यथ || हेतुमाऽनेन मीतास्ते ज्वरं दृष्ट्वा द्रवन्ति तु ॥ ३९ ॥

  • धनुविहान्तरगतो नास्ति पाठः कपुस्तके ||