पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Suz पासका बदुनिविरचितो-

वजय सर्वमाल्पाना कम् सुमद्रपीठं बचायालुकेपमम् ॥ २० ॥ 'दीर्घाग्रान्दरितो दर्मान्वित्राणां चैव भोजनम् || . निवं शवं च विधिवदुपरमाहरेत् ॥ २१ ॥ अनं तगरीशीरमिकं चैव योगवित् ॥ कुकुटं च वराहं च द्विखुरं च समाहरेत् ॥ २२ ॥ सव तथा स्पातां द्वौ स्यातां व्यञ्जनो तथा ॥ द्वे चापि पिटको (के) स्पातामष्टी पटलकानि च ॥ २३ ॥ सर्वरमौषधींचापि धूपनं व्यक्षनानि च ॥ रक्षाविधानं कुर्वीत गजानां स्वस्तिवाचनम् ॥ २४ ॥ तन्दुलाः स्वस्तिकाः पूसा नवाचं पायसं मधु ॥ पलाशाचापि समिधः शिशुको दुम्बरास्तथा ॥ २५ ॥ अच्छिभामाः कुशाचैव दीर्घाग्रा हरितास्तथा ॥ गर्भागमे च कर्तव्या शान्तिः संध्याह्नवेऽपि च ।। २६ ।। पुरोहितो दक्षिणे च जुहुयाद्धव्यवाहनम् || उत्तरामि च जुहुपाद्वैयः कृतः ॥ २७ ॥ महतक्षोमवसनः सुचिर्भूत्वा कृताञ्जुलिः || अष्टो देवाश्रमस्कृत्य गजानां स्वस्तिवाचने ॥ २८ ॥ प्रजापतिं च विष्णुं च सर्पमं च शचीपतिम् ॥ रुद्रं च बलदेवं च वरुणं धमदं तथा ॥ २९ ॥ सेनापति नमस्पामि गजानां स्वामिनं प्रभुम् ॥ सर्वजयग्रिमं यज्ञं यज्ञभूमि प्रकल्पयेत् ॥ ३० ॥ "रतो वाऽपि ब्राह्मणानुमते शिवे ॥

उ १, प्रागुदक्मणये (पुणे) देशे स्निग्धो-निधिना शिवे ॥ ३१ ॥ प्रदक्षिणोदके सर्वत्र सूपरिक्रमे । निवर्तमानश्छापायां मुहूर्ते पूजिते तथा ॥ ३२ ॥ गोमयेनावलप्याथ यज्ञभूमि निवेशपेत् || तस्या स्थानान्तरं तत्र कुर्यादष्टावरलंपः ॥ ३३ ॥ तोरणे प्राङ्मुखे वाऽपि शतपासि च कारयेत् ॥ मागुदकमवणे देशे शय्यामागं च कारयेत् ॥ ३४ ॥ ★