पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.३४ जलौकाध्यायः ] ७०१ हस्त्यायुर्वेदः । स्थूलमध्याल्पकायाश्च परिक्किन्ना तु या भवेत् || अध्य(ध्या) पता तु या राजंञ्जलौकास्तां विनिर्देिशेत् ॥ २७ ॥ मृत्तिकां शालिपिष्टां व माषचूर्णमथापि वा ॥ विरुक्षयेज्ज लोकार्थमर्द येत्सनुजास्तु या ॥ २८ ॥ शुक्रेन चापि वस्त्रेण सर्वतः परिवेष्ठयेत् || निबद्धाः सर्वतः कृष्णां मुखमूलमपाशृणोत् ॥ २९ ॥ ततः शरावमध्ये च काञ्चने वाऽथ भाजने ॥ तत्रैतां निक्षिपेदाशु वस्त्रमासाद्य तत्त्वतः ॥ ३० ॥ जलै निर्वामित्वा तु जलौकास्ता भिषग्वरः || क्षीरेण श्वयथुं लिम्पेदथवा शोणितोक्षिताम् ॥ ३१ ॥ दद्याच्छत्रपदं चापि तस्मिन्ग्रहणहेतुकः ॥ जलौकाभिर्गृहीते तु शोणिते तस्य हस्तिनः ॥ ३२ ॥ कृते दोषापहरणे शोणितं न विदह्यते || कृत्वाऽश्वखरसंकाशं मुखं निवसति ....यित्वा तु तदा गृह्णात्यसंशयम् ||

                    • .

आदंशस्तुद्यते यस्तु कण्डूमांश्चैव जायते ॥ ३४ ॥ 'नाक्षिमं तमवगाहपेत् ||

शुद्धवारि 11 दशं शोणितगन्धेन या तु नैव विमुञ्चति ॥ ३५ ॥ ततः सैन्धवचूर्णेन प्रतिसार्थ जलायुकाम् | हस्तेन तां ग्राहयित्वा ततो निष्पीडयेद्द्रजम् || ३६ || ये च वर्णाः समाख्याताः शोणितस्प पृथक्पृथक् ॥ तान्वर्णान्वा निरीक्षेत निःसृते शोणिते भिषक् ॥ ३७॥ इन्द्रगोपकवर्ण तु शुद्धं स्वाद्यदि चेतरम् || तस्मात्तं निःसतं कुर्याद्रक्तमाशु विजानता ॥ ३८ ॥ न ह्यदृष्टे प्रकोपे च ............. ईषज्जातं तु रुधिरं न व्याघिरतिवर्तते ॥ ३९ ॥ दोषोवेशं च शमयेच्छीतलैमँधुरैस्तथा ॥ }}| 0110400 "पूर्वमम्लाभिः कीर्तितास्ते जलौकसः ॥ ४० ॥ यदि वा कुशलो वैद्यः सविषामवतारयेत् ॥ विकारस्वन्न कारस्यैन पथावदुपदेक्ष्यते ॥ ४१ ॥ १ ° येज्जलम् | २ क षावशेषं श॰ ।