पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेषजं हविया रात्र कार अनेनः विधिवा बेचो पर किया दुस्से सदा ॥ अममता समः पुष्टिनावदेत् ॥ ४५ ॥ इति श्रीपालकाप्ये इस्त्यायुर्वेद उत्तराभिधाने परिवार चतुर्थ स्थाने जलौका: घ्यायचतुर्खिशः ॥ ३४ ॥ अथ पञ्चमिंशोऽध्यायः । पालकाप्यमुपासीनं पच्छाको महायशाः ॥ उपसर्गों हि नागानां कथं भवति वारुणः ॥ १ ॥ कथमा विपद्यन्ते बहवो वारणा मुने || साध्यैरपि मदेर्युका रिष्टैरपि विना असा(:) ॥ २ ॥ श्रेष्ठो वा म्रियते सधः कथमेको मतकुजः ॥ महाकायेषु मरणं सद्य एव यथा मुने ॥ ३ ॥ एतन्मे पृच्छतो ब्रूहि सर्वमेवन्महामुने || . स पृष्टस्त्वङ्गरानेन पालकाप्पस्ततोऽब्रवीत् ॥ ४ ॥ शृणु राजन्यथातथ्यं पन्म त्वं पृष्टवानसि || यदाऽऽकम्प मृगशिरस्तिष्ठत्पन्यतमो ग्रहः ॥ ५ ॥ राम्रो वा जन्मनक्षत्रं ब्रहः कश्चित्यबाधते || यस्मिन्देशे पञ्चपतिर्विष्णुचापि म पूज्पते ॥ ६ ॥ देवतानि च सर्वाणि भूतानि विविधानि च ॥ उपसर्गस्तदा राजभायते माणनाशनः ॥ ७ ॥ यथा च ममशालास. न मांसरुधिरो कर || द्वेषु सर्वेषु भूतानां न निषेचते ॥ ८ ॥ शान्तिर्न क्रियते यत्र सर्वपापशान्तये || भूतानि वत्र विविवेव्याधि हि ॥ ९ ॥

  • 'राज्ञः' इति तूचितम् ॥

१ क्रय |