पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो— इन्द्रायुधनिममरूया ऊर्ध्वरानीमुखा व या ॥ यस्मिन्वति तोपे चं. साऽतिभास्करवर्चसा ॥ १२ ॥ "मसाध्यां तां विनिर्विशेत् ॥ 0.0204 05500019500 • इन्द्रायुधनि " 'ना ग्रुणु सामुद्रिका छपि ॥ १३ ॥ पित्तला भवति सक या पुष्पाञ्चितसर्वांनी विज्ञेया पञ्चमी तु सा ॥ १४ ॥ "गोविंन्दना भवेत्षष्ठी शृणु तस्यापि लक्षणम् || भवेद्रोवृष ?

        • **** ***** ****

'रस्या नरेश्वर ॥ १५ ॥ [ ४ उत्तरस्थाने- कायश्च वृत्तो भवति सविषा तु विनिन्दिता || पडेताः सविषा ज्ञेया निर्विषास्तु निबोध मे ॥ १६ ॥ पिकला प्रथमा नेपा बहु मुञ्चति शोणितम् || हरिद्वर्णा प्रशस्ता च प्रशस्तां तां विनिर्दिशेत् ॥ १७॥ शवक्त्रा द्वितीया व सुतगन्धमुखी भवेत् ॥ कायश्च वृत्तो भवति विद्यात्तामपि निर्विषाम् ॥ १८ ॥ कोटीकामा भवेदन्या स्निग्धवर्णा च या भवेत् ॥ मूषिकामा चतुर्थी चपतो वर्णतश्च या ॥ १९ ॥ स्पृष्टा भवति दुर्गन्धा पुण्डरीकमुखीं शृणु ॥ पुण्डरीकपलाशाभं मुखं पस्माद्विजायते || २० || एषाऽपि निर्विषा राजश्रृणु शावरिकामपि || मनःशिलामा रुचिरा व्याविद्धा वा महश्यते ॥ २१ ॥ कचिन्मृद्धी व भवति कपिशां तां विनिर्देिशेत् ॥ इरिता पत्रवर्णामा ब्वकुमष्टादशाकुला |॥ २२ ॥ 'केवितत्र न संशयः ॥ 200000000 न तो मनुष्पः सहबे गजानामुत्तमः हि सा ॥ २३ ॥ इत्येता निर्विषाश्चैव व्याख्याताच अलौकसः ॥ " जातीस्तासां प्रवक्ष्यामि पथावदनुपूर्वशः ॥ २४ ॥ पाण्डुदेशे तथा सो जाताम्र पवनेषु याः ॥ एता विशेषतः श्रेष्ठास्त्ववकाशाच सर्वशः ॥ २५ ॥ . पता महाशनाः मोका विशिष्टाः सर्वकर्मसु ॥ 4 नवपाशया होताः संकीर्णे म चरन्ति तु ॥ २६ ॥ १