पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यापुर्वेद | सम्पक्संपूजपेद्राजा वैद्यं वलामभूषणैः ॥

  • इत्यब्रवीत्पालकाप्यो राज्ञाङ्गेन प्रणोदितः ॥ १३ ॥

३४ जलौकाध्यायः ] इति श्रीपालकाप्ये इस्त्यायुर्वेदे महाप्रवचने उत्तराभिधानपरिवार चतुर्थे स्थाने जलहस्तिलक्षणं नाम ऋखिशोऽध्यायः ॥ ३३ ॥ अथ चतुर्खिशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्पं स्म पृच्छति ॥ जलौकालाबुशृङ्खाद्यैर्यदुक्तं रक्तमोक्षणम् ॥ १ ॥ तवशेषेण भगवन्सम्यगाख्यातुमर्हसि || ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ २ ॥ जलौकानां विधानं तु यथाशास्त्रमुपायतः ॥ शोणितस्थापनार्थाय यथोक्तान्यौषधानि च ॥ ३ ॥ द्वादशैव जलौकानां जातयः परिकीर्तिताः ॥ षडत्र सविषा ज्ञेया निर्विषास्तु षडेव हि ॥ ४ ॥ पुष्करेषु प्रजायन्ते मधुराम्लं हि तज्जलम् || अवन्तिविषये चान्या वत्सं (?) भूमीचरन्ति च ॥ ५॥ कलिङ्गेवपरान्ते च मध्यदेशे तथा परः ।। कुशमुष्करसोनेषु जायन्ते ऊपरेषु च ॥ ६ ॥ पाञ्चाले पवने चैव स पाण्ड्ये तथैव च ॥ एते देशाः समाख्यातास्तव राजन्यथाक्रमम् ॥ ७ षडत्र सविषा उक्तास्तासां वक्ष्यामि लक्षणम् ॥ कृष्णाञ्जननिभा या च कृष्णवक्त्रा च या भवेत् ॥ ८॥ मस्तकश्चातिविःपीनो (?) विज्ञेया विषमाहिताः || दीर्घापता था वही विज्ञेया कर्बुरा नृप ॥ ९ ॥ मण्डूककुर्भिवति स्वस्पेन पिसिसि) तेन च || • तृतीया बलवा नाम विमुखी पापलक्षणा ॥ १० ॥ भवेत्सुमुखी पार्श्वा तथा रोमशमस्तका ॥ मुखं व कृष्णं भवति ..... • लामतिः ॥ ११ ॥

  • ' प्रत्यन्तरोलिखितं सक्तिरत्नाकरात् ' इति त्रिष्वप्यादर्शपुस्तकेषु संदर्भमध्य

एवेतः प्राक्समुपलभ्यते ||