पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९८ पालकाति-- [ उचस्याने इति श्रीपालकाप्ये हस्स्यापुर्वेदे बहामवचने वृद्धपाढे चतुर्थ उत्तरस्थाने नामतम्लुकजाहाण्यायोहाशिचमः ॥ ३२ ॥ अप प्रतिशोऽध्यायः । "अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति || हितार्थेमब्रवीद्वाक्यं गजार्थं तत्त्ववर्शनः ॥ १ ॥ भगवञ्ञ्जयते मृत्युर्गलानां जळजो गजः ॥ सत्र बेदितुमिच्छामि भगवन्संशयो हि मे ॥ २ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || शृणु राजञ्जले पाहग्यस्मिस्तिष्टेज्जलद्विपः ॥ ३ ॥ अगाधमतिसंस्निग्धं जलं पत्र सफेनिलम् || सबुहुदं सनिर्घोष पक्षिमियम सेव्यते ॥ ४ ॥ असौम्यं दर्शने यत्र तस्मिस्टेिबलद्विपः || वदनं बारणस्यैव दन्तान्किकरमस्तकाः ॥ ५ ॥ पादाचास्य समास्तस्प अष्टनामिनखास्तथा ॥ स्थलायतो महावंशः पृष्ठकर्णी महोदरः ॥ ६ ॥ छवित्र कण्टकाकीर्णा मुखं दंष्ट्राकुलं महत् ॥ शेषं च मकरस्येव स ज्ञेयो जलवारणः ॥ ७ ॥ श्रुत्वाऽस्य गर्मितं सचः पीत्वा च तज्जलं गनाः ॥ आयुःसत्त्वबलोपेता वयस्या मीरुजाः स्मृताः ॥ ८ ॥ यस्मान्त्रियन्ते तस्मातं देशं शेन वर्जयेत् ॥ अष्टम्यां व चतुर्दश्याममावास्यां च धार्मिकः ॥ ९ ॥ भदीपज्ञविधानेनस्मयशसः ॥ महाविहान्सम्यग्बाणसचमः ॥ १० ॥ पानेचाहे-माने यदि द्रोचरो भवेत् ॥ मृस्प्रिण्ड इव निर्वीर्यो निक्रयं यास्ववी माकू ॥ ११ ॥ उच्यतेऽत्र किया येन मुको नागो भवेत्सुखी ॥ यी विषमलमासमवेतं मरोसम ॥ १२ ॥