पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ नागन्तुकप्राहाध्यायः ] इस्त्यायुर्वेदः । गोक्षीरहिमसंकाशं वेगतन्तुकमव्ययम् || मदेन मदसंकाशमत्यर्थबलतेजसम् ॥ ३१ ॥ २ महामेघनिकाशानां गजानां विनिपातनम् || नदीषु नीलतोयासु पद्मोत्पुललतास च ॥ ३२ ॥ सुनिगूढासु रम्यास नित्यं तिष्ठन्ति तन्तुकाः || सलिलस्प तु पो देशः सेव्यते नापि पक्षिणा ॥ ३३ ॥ सजीवाः सदावर्ता दृश्यन्ते पत्र निम्नगाः || विवर्ण वा जलं यत्र शब्दं (?) चापि न लक्ष्यते ॥ ३४ ॥ अत्युष्णं यातिशीतं च तन्तुकं तत्र निर्दिशेत् || यस्मागृह्णात्यतो ग्राहः सूत्राभः सूत्रतन्तुवत् ॥ ३५ ॥ तन्तुवद्वर्धते यस्मात्तस्मात्तन्तुकमुच्यते || अवध्यत्वादमोघस्तु दारुणः सलिलाशयात् ॥ २६ ॥ नागराजमदोत्पत्रास्तेन नागा इति स्मृताः || न तस्य दृश्यते वक्त्रं न लाङ्गूलं न चोदरम् ॥ ३७ ॥ लूतीकाजालवत्सूक्ष्मः सर्वतो वाऽपि लक्ष्यते || तदर्थं तस्य बलिनो विनियोगगतस्य च ॥ ३८ ॥ मदोत्पत्रस्य सहसा विनयातिमदस्य च ॥ भोगप्राप्तस्य करिणः प्राणवत्परिवेपते ॥ ३९ ॥ नागस्य तन्तुको हन्ति स्पृशन्लेव बलान्नृप || अदृष्टकायस्य जले तन्तुकस्य यहच्छया ॥ ४० ।। न वध्यो दृश्यते यस्मात्सर्वथा भोगमाचरेत् || नामिना न च शत्रेण नौकाभिर्न बलेन च ॥ ४१ ॥ न शक्यः शङ्खशब्दैश्च तस्य मोक्षो विशां पते ॥ गृहीतशखान्पुरुषानग्रहस्तांस्तथाऽपरान् ॥ ४२ ॥ छिचते नातिशस्त्रेण दह्यते दहनेन च ॥ दृष्ट्वा श्रुत्वाऽथ भो राजन्बहुशः परिवर्धते ॥ ४३ ॥ तस्मादेवं न कुर्वीत तन्तुकेनार्दिते गजे ॥ स गजेन्द्र मदोत्पनो येन शाम्पति तच्छृणु ॥ ४४ ॥ मेषशृङ्गेण चोत्थाप्य कूर्मपृष्ठे निपात्य च ॥ आदित्य किरणैः स्पृष्टस्तुषार इव शाम्पति ॥ ४५ ॥.