पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालफाप्यमुनिभिरपितो-[.४ उत्तरस्थाने चतुर्दश्यानमावास्या कृष्णाम्पी समेद च ॥ पञ्चम्पी के मुदिता नामाः क्रीडन्ति से सदा ॥ १७॥ तस्माचेषु विशेषेण मागतीर्थ विवर्जयेत् || अवश्यमवग्राहस्तु कार्यः कार्यवशाजवि ॥ ग(गा)कडेन विधानेन रक्षां कृत्वाऽवतारयेत् ॥ १८ ॥ हेमजेर्विविधैर्मोद्विजोत विशेषतः ॥ • पुजगेम्पः समुद्दिश्य प्रयतश्च ब िहरेत् ॥ १९ ॥ इति नागसत्त्व मृत्युर्नागानां तु प्रकीर्तितः ॥ एवं श्रुत्वावपतिः पुनः प्रष्टुमथाब्रवीत् ॥ २० ॥ भवन्ति (?) सन्तुकस्यापि श्रोतुमिच्छामि तत्त्वतः ॥ उत्पत्ति व प्रभावं च प्रभवं चैव कीदृशम् ॥ २१ ॥ सूत्राणां सूत्रकश्चैव किमर्थमभिधीयते ॥ नागसंज्ञाकसं चास्य ग्राहत्वं वा महामुने ॥ २२ ॥ कः प्रजानामभावाय को धर्माभानुवर्तते ॥ गजप्राणा हि वस्युम्पः प्रजारकाच पार्थिवाः ॥ २३ ॥ महान्तोऽपि हि संघाता बलिनो बलबत्तराः ॥ नालमेकस्प करिणः सत्त्वस्यान्वर्थवेदिनः ॥ २४ ॥ देस्यदानवसंघाताः प्राप्य दिग्वारणाभणे || क्षयं नीत्वा मुखरसैः ससैन्यबलवाहनाः ॥ २५ ॥ प्राकारभूताः सपदि वारणाः शत्रुवारणाः || जयन्ति परसैन्यानि प्रसद्ध बलवत्तया ॥ २६ ॥ यथा से नाभिभूयन्ते मुच्यन्ते ग्राहतो हिताः || रहस्पमत्र यन्त्रप्या(?) मिह तद्वद ॥ २७ ॥ एवं पृष्ठोऽकुराजेन पालकाप्यस्ततोऽब्रवीत् ॥ कदाचिदपि संमत्संक्रुद्धस्य महात्मनः ॥ २८ ॥ सर्व लक्षणयुकम्प गळंस्यैरावणस्य वै ॥ मदवेगपरिभ्रष्टाः पतिवास्तु महीतले ॥ २९ ॥ मिन्दवस्तेऽश्रुमिः शिष्टाः पवनेन समीरिताः ॥ शकगोपसवर्णांक्षा अनयन्त्यजरामरम् ॥ ३० ॥ १ ख. घ. °तिः सुनिप्रष्टम॰ ।