पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामाहाध्यायः ] इव:) ततः मोवाच भगवान्पालकाप्यो महामुनिः || द्वौ ग्राहो कीर्तितो राजभागस्सन्तुक एव च ॥ २ ॥ तयोर्नागसमुत्पत्तिस्थानं रूपं च मे शृणु 11 नागसत्वं महाराज गजं बृहस्परिंदम ॥ ३ ॥ नागसत्त्व परिज्ञानमिदं प्रोक्त मनीषिभिः ॥ श्वसनः स्निग्धनीलाभः यश्चार्धतनुरायतः ॥ ४ ॥ नीलच्छविर्दीर्घहत्तु निद्रालुः सूक्ष्म निःस्वनः || सकल्माषायतकरस्ताम्रजिह्वायतच्छविः ॥ ५ ॥ उदग्रः स्थूलहस्तश्च पिङ्गरक्तान्तलोचनः ॥ वारिजानां सगन्धो यो यवगण्डामियश्च सः ॥ ६॥ पीनस्कन्धोऽल्पकर्णश्च चित्रपक्षोऽल्पपेचकः || स्वमशीलस्तथाऽत्यर्थं स्वरे क्रूरे विशङ्कते ॥ ७ ॥ दृष्टिवाताशनिज्योत्स्नाधूमं चापि पिबेत्सदा ॥ नागसत्त्वः परिज्ञेयो नागस्य तरलो जयः ॥ ८ ॥ नागजात्यस्य नागस्प नित्यं नागजलाशपात् || भयं भवति कालेन ततो नागत्वमिच्छति ॥ ९ ॥ नागपाशपरिक्षिप्तमवश्यं वशमागतम् || . तदा नागं हरत्याशु प्रत्यर्थं न तु विक्रमात् ॥ १० ॥ मणिरत्नोज्ज्वलशिरःस्वस्तिकाङ्क विभूषितः || घोरो विद्युबलज्जिह्वस्तीक्ष्णदंष्ट्रो महाविषः ॥ ११ ॥ अनुगच्छति गच्छन्तं सुदीप्तो मारिव्ययः || कषायमणिभिर्युक्तो झमोघो इजरामरः ॥ १२ ॥ तस्माद्धदेषु देशेषु नागानामालयेषु च || ( *दीप्ततोपाच वापीषु कूपेष्वारण्यकेषु च ॥ १३ ॥ सरस्सु च निभयेषु(?) गिरिप्रस्रवणेषु च ॥) नीलगम्भीरतोयास सावत नदीषु च ॥ १४ ॥ उत्पलं कुमुदं वाऽपि पश्चं फोकनदं तथा ॥ विवर्ण दृश्यते यत्र तत्र वाच्यो द्विमस्वकः ॥ १५ ॥ नैव क्रीडेद्द्रजस्तेषु नागजातो विशेषतः ॥ स्थानेष्वेतेषु निपतं नागानामालयो भवेत् ॥ १६ ॥

• घनृश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ।