पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ta come. सत्रावि तु बस्पानि यथा से मृत्रि)यते मजः ॥ अथ वायुः कफ पिंथ करिव च ॥ २९ ॥ 'कुप्पन्ति सहियाः सर्वे सच कोपःणम् (:) ॥ ते तु शुक्रमनुमासा वावपिसकफात्रयः ॥ ३० ॥ शोणितं चापि से सर्वे बिनाशयन्ति वारणम् || अस्थियाप्ते क्षयं याति मज्जाप्राप्ते तथैव च ॥ ३१ ॥ न तु शुक्रगवे राजनीवति द्विरदः कचित् || सा सप्तमी मदावस्था स्वमूर्त्या दिव्यसंभवा ॥ ३२ ॥ प्रभिचा वारजेन्द्रस्य सहसा देहमाबिशेत् ॥ न तां धारयितुं शक्ताः प्रतिदेहे मतजाः ॥ ३३ ॥ विशेच्छापा पथा देहं सर्वेषामेव देहिनाम् ॥ देहं तथा विवमहो हस्तिनं प्रविशेतृप ॥ ३४ ॥ गजमंत विशेषेण घर्षपस्यपि सर्वशः ॥ , आति 'तः समाम्यश्र वर्धन्तेऽस्थीनि दन्तिनः ॥ ३५ ॥ मेदो मांसं च रक्तं च पिसं श्रेष्मा च मारुतः ॥ उदीर्यन्ते महर्षेण मेदस्तेनास्य जायते ॥ ३६ ॥ दर्शा तृतीयां संत्राप्ता ये माद्यन्ति मतङ्गजाः ॥ असंजातमदास्ते ते मदास्तेषु विपचते ॥ ३७ ॥ संप्राप्ता विंशर्ति ये च मदं वृद्धन्ति वन्तिनः || ताम च ग्राहयेद्रामा द्विरदान्निवंशकान् ॥ ३८ ॥ यः पश्चाशतमाश्रित्य मदावस्था (स्था) प्रवर्तये ॥ तत्र तत्र हि सा मोका तव मीत्या मयाऽनघ ॥ इत्पत्रवीत्पालकाप्यो राज्ञान प्रणोदितः ॥ ३९ ॥ इति श्रीपालकाप्पे इस्स्यायुर्वेद महामवचन उत्तराभिधानपरिया- रचतुर्थस्थाने मदाबस्थानामाऽध्याय एकत्रिंशः ॥ ३१ ॥ अप द्वात्रिंशोऽध्यायः । अहि राजा चम्पायां पालकाप्पं स्म छति ॥ ग्राह इत्युक्तिः पूर्व तं मे व्याख्यातुमर्हसि ॥ १ ॥ १ क. °विधि तु ब° । २ सय ३ म