पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९२ पालकाप्यमुनिविरचितो- अवैकत्रिंशोऽध्यायः । [ ४ उत्तरस्थाने अङ्गो हि. राजा चम्पाया रोमपादः प्रतापैवाम् || . • उवाच पालकाप्यं तु विनयेन कृताञ्जलिः ॥ १ ॥ सप्तधातूद्भवा वास्तु संग्रहे संप्रकीर्तिताः ॥ मदावस्था मुनिश्रेष्ठ तत्र मे संशयो महान् ॥ २ ॥ कतर्मं धातुमाश्रित्य प्रथमा संप्रवर्तते । द्वितीया कतरं प्राप्य तृतीया व महामुने ॥ ३ ॥ (चतुर्थी पश्चमी चापि षष्ठी वैवापि सप्तमी ॥ कं कं धातुं समाश्रित्य प्रवर्सेत महामुने ) ॥ ४ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || रसाद्रक्ताच मांसाथ मेदसोऽस्मस्तथैव च ॥ ५॥ मज्ज्ञः शुक्राच राजेन्द्र मदावस्था प्रवर्तते । पदा छवि: प्रसभा स्याभिश्वासः सुरभिस्तथा ॥ ६ ॥ समनाथ भवेभागस्तथा रसगता नृप || मदावस्थामिमां तां तु जानीयात्मथमां बुधैः ॥ ७ ॥ एवमेव गुणाश्चास्प मुहबृंहति च द्विपः ||

        • ****

आस्पं रकं व भवति “वमर्थैतिवे भृशम् (?.) ॥ ८ ॥ तस्यावस्था द्वितीया स्पाद्रका सार्द्रकपोलिका ॥ उज्जृम्भणपरश्चैव बृहन्मामः पुनः पुनः ॥ ९ ॥ स्रवेदल्पं च कोशेन म य रक्तमदो भवेत् || साऽथोऽवस्था निबद्धा स्वातृतीया मांससंभवा ॥ १० ॥ यदा च वर्धते क्रोधः स्याम्मणपरस्तथा ॥ मैत्रे व पृथुले स्पातां युद्धे शूरश्च जायते ॥ ११ ॥ गन्धे पटुत्वमायाति लाघवं चास्य वर्धते ॥ बेगेऽप्युत्तमर्ता याति का भवत्यति ॥ १२ ॥ चतुरङ्गलं हर्षादभिद्रवर्ति निर्भयः ॥ स्वाधीनश्च भवेद्धातुः बधेऽपि गलवामिनाम् ॥ १३ ॥

  • धनुर्ब्रयान्तरगतो नास्ति पाठः कपुस्तके । 'बुधः' इत्युचितम् ।

+ १ क. ति बलिमित्र ।