पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● ध्यायः] रस्यायुर्वेदः सुनिबद्धमदो दान्तो बलशौर्यसमन्वितः ॥ प्रभावितो यो यत्रासौ स पुराणो मतङ्गजः ॥ ८ ॥ वातारण्यं हन्तु तथा प्रमायं पश्चिमेव च ॥ धारयेत्सर्वदा नागं संज्ञानिग्रह कारणात् ॥ ९ ॥ दम्यमानस्य नागस्य क्रिया विश्रम्भकारणात् || नागं दान्तं यथायोगमभिनिश्चित्य शास्त्रवित् ॥ १० ॥ कालाकालं प्रमाणं च पशुं चैवाभिहारपेत् || नवस्यैव पुराणस्प पांगुर्न प्रतिषिध्यते ॥ ११ ॥ कर्मान्तरे व दातव्यः प्रमाथ: पांशुरेव च || स पातात्मयतव्यश्च स भवेत्परिकर्मभिः ॥ १२ ॥ वर्षास ग्रीष्मकालेषु प्रमाथाहरणं भवेत् || एकेन बहुभिर्वाऽपि दोषैर्दुष्टस्य हस्तिनः ॥ १३ ॥ पशुं चैव प्रमाथं च सततं प्रतिषेधयेत् || मनसो हर्षजननः प्रमाथः पांथुरेव च || १४ || मनसः प्रभवश्चैवं ....मनीषिभिः ॥ अथातः पांशुदानस्य वक्ष्यते गुणसंग्रहः ॥ १५ ॥ अथ श्रद्धां च कुरुते तथाऽऽहाराश्रमं भवेत् || पांशुमंत्तस्प नागस्य मनःसौख्य विवर्धनः ॥ १६ ॥ पांश्चर्बलस्य जननो... "विवर्धनः || ....***...... पांवरुष्णाभितप्तस्य जयसौख्य विवर्धनः ॥ १७ ॥ पांश्चदानगुणोपेतो रसधातुर्विवर्धते ॥ रसतः शोणितं मांस मेदोऽस्थीनि च दन्तिनाम् ॥ १८ ॥ क्रमान्यज्वा च शुक्रं च वर्धन्ते तेन धावतः ॥ पांशुदानगुणा येते यथावत्समुदाहृताः ॥ १९ ॥ एवमेतत्प्रमाथस्य शृणु चान्यान्गुणानिमान् ॥ मापनयनं कण्डविनयनानि च ॥ २० ॥ . लिक्षायूकामशान्त्यर्थं व्रधानां तु हिताय वै ॥ केचित्ममाथं पाशुं च उक्तेन "प्रदापयेत् ॥ इत्पबवीत्पालकाप्पो राम्रान प्रचोदितः ॥ २१ ॥ इति श्रीपालकाप्पे चतुर्थस्थाने पांशुदानं नाम त्रिंशोऽध्यायः ॥ ३० ॥ १ क. ९व कथितश्च म० | २ क. नो रेसवि० ३. उक्तेनैव ।