पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ž दवासुकमिको श्रीमापार •मदक्षीणाय नागाव दंगा वे विसे ॥ १२ ॥ - एम्पस यूसर्ज दान्तं विषयं वाऽपि कमिबम् ।।. • अजीर्णमसककमानाहं न प्रयोजयेत् ॥ १३ ॥ गजामामयवाडयानां महिषाणां गवामपि ॥ नरादीनामथान्येषां सत्यानां सर्वदा दिवम् || एवमेतत्प्रयोक्तव्यं भिषजा सिद्धिमिच्छता ॥ १४ ॥ इत्येतदकाय विशेषतो वैं प्रोक्तं मया सर्वमिदं हिताय || संजीवनं यामिविवर्धनं च हितं गजानां लवणं यथावत् ॥ १५ ॥ इति श्रीपालकाप्पे इस्त्यायुर्वेदे चतुर्थ उत्तरस्थाने लवणयोगोड- ध्याय एकोनत्रिंशः ॥ २९ ॥ अथ त्रिंशोऽध्यायः । पालकाप्यमुवाचाको रोमपादो महायशाः ॥ गुणा ये पौनुदानस्य प्रमाणस्य च ये गुणाः ॥ १ ॥ केषामदेयो देयो वा वारणानामुदाहृतः || येषु कालेषु वा दत्तो गुणोपेतः स्मृतः सदा ॥ २ ॥ अथ पृष्टं यथोद्दिष्टं प्रोवाच मुनिसत्तमः ॥ निखिलेनाङ्गराजाय यथाशाख विनिश्चयः ॥ ३ ॥ आरण्यो दम्पमानच दान्तश्चैव मतकुजः || पुराणश्चेति विज्ञेयाश्चत्वारोऽमी विनिधयात् ॥ ४ ॥ आरण्यस्तु स विशेष: स्कघहारेण (१) संयुतः ॥ बाक्पादकुशदण्डाम्यां संज्ञां #पोऽतीय बुध्यते ॥ ५ ॥ दम्यमानः स विज्ञेयो दम्यते यो महकुमः || संग्रहेर्नियुका वधक वारणः ।। ६ ।। वाक्पादकुशवोत्रैच कियां यः प्रतिषचते ॥ स दान्त इति मातको नयकारैरुवाहृतम् ॥ ७ ॥

  • 'यो नैव' इति भवेत् ।

१. क. सदा स्मृतः ।