पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने अथ तृतीयोऽध्यायः ।। नन्दनोपवने पुण्ये नानाद्विजसमाकुले । आश्रमे स्वर्गसोपाने महर्षिगणसेविते ॥ १ ॥ हुताग्निहोत्रमासीनं ज्वछन्तमिव पावकम् ॥ पालकाप्यं महातेजा अङ्गराजो महायशाः ॥ २ ॥ प्रणम्य शिरसा तस्मै संशयं परिपृष्टवान् । सद्यःक्षतविधानं तु भगवन्वक्तुमर्हसि ॥ ३ ॥ छिनविच्मिनिर्विद्धं सावनष्टाविदारिते । उत्तुण्डितेऽतिविद्धे च तथा विद्धावमृष्टयोः ॥ ४॥ दग्धे दूषीविषे चैव क्षतेषु विविधेषु च । विध्यं(घं) सद्यःक्षते नागे कृपया वक्तुमर्हसि ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ शृणु भद्रमुख स्वस्थो पत्वं पृच्छसि संशयम् ॥ ६ ॥ अतदीर्णव्रणानां तु विधिरन्यः प्रवक्ष्यते । पतङ्गं मधुसर्पिभ्यां संयुक्तं मनुजाधिप ॥ ७ ॥ सद्यःक्षतेषु नागानां संधानं हितमुत्तमम् ॥ गम्भीराणां तु सर्वेषामेषण्पा निर्दहेदभुक् ॥ ८ ॥ श्वेताभासो व्रणो यस्तु वस्मिन्नक्तं न निःस्रवेत् ॥ वृक्षोत्तङ्गी व्रणो यस्तु वस्मित्रक्तमतिश्रु(ख)तम् ॥ ९ ॥ दूषयेतु दुष्टं तरस्व(त्रं)यर्थं च नियच्छति । संतापयति तिष्ठन्तं पाकं चाऽऽश्च निपच्छति ॥ १० ॥ तस्माद्रणं शोधयित्वा घृतेन परिषेचयेत् ॥ संसृष्ट मधुसर्पिभ्यां वर्ति चात्र प्रवेशयेत् ॥ ११ ॥ अथ निष्कृष्य तां वर्तिमिमं विधिमुपाचरेत् ॥ कुमुदोत्पलपत्राणि हीवेरं च कुड्मयम् ॥ १२ ॥ करवीरस्य पत्राणि क्षीरवृक्षवचस्तिलान् ॥ कृष्णमृत्तिकया साधं दृषदि प्रतिपेषयेत् ॥ १३ ॥ घृतेन शतधौतेन संयोज्याथ प्रलेपनम् ॥ शीतक्रियामिमां वाऽन्यां यथावत्समुपाचरेत् ॥ १४ ॥ १ क, वृत्तोत्सी । २ क. प्रदिष्टं । ३ क. संसृष्टं ।