पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ सद्यःक्षतचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । ३७५ कन्दैबिंशमृणालानां क्षीरवृक्षस्वचऽन्वितैः । छायायां परिषेकं हि कारयेद्विधिवद्विषक् ॥ १५॥ अभ्यद्धेः परिषेकैश्च शीतैः पानैर्युतस्य च । सुखमस्य भवेत्तेन न च दोषः प्रबाधते ॥ १६ ॥ अभिघाताद्विषाद्वाऽपि द्विपस्य श्वयथुर्यदा ॥ उत्पद्यते भिषग्वीरस्तदेनं कारयेद्विधिम् ॥ १७ ॥ चन्दनं पषकं पत्रं शैवलं सुनिषण्णकम् ॥ क्षीरपिष्टानि सर्वाणि घृतेनैतस्मलेपनम् ॥ १८ ॥ सर्पिषाऽभ्यञ्जनं कार्यं प्रदेहो वा न संशयः॥ अथवैतेन कल्पेन विशेषो नोपलभ्यते ॥ १९ ॥ कुठाराकृतिशत्रेण ततस्तं प्रच्छयेद्विषक् ॥ नातिगाढं न च लटुं न धनं विरलं न च ॥ २० ॥ पदे पदं न दद्याच्च शिरासंधींश्च वर्जयेत् ॥ जम्बूशीरपलाशैश्च पविन्पाश्चैव कर्दमैः ॥ २१ ॥ लेपयेद्धृत संयुक्तैस्ततः संपद्यते सुखी । ईषकषायमधुराः कषायास्तु रसस्तिला॥ २२ ॥ रक्तपित्तानिलहरास्तेषां कल्कः प्रशस्यते । कषायतु रसाच्चेष्मा माधुपरिपत्तमेव च ॥ २३ ॥ नेझच्च शमयेद्वतं तस्मात्कल्कोऽयमिष्यते । धृष्टदष्टविदग्धानां क्षीरवृक्षत्वचाऽन्वितः ॥ २४ ॥ हितो गजानामस्यथं लेपः सद्यःक्षतेषु च । उद्गम द्विविधो राजन्यदि मर्माश्रितो भवेत् ॥ २५ ॥ सुपक्कं छेदयेदाशु नापकं तु कदाचन । मर्मसंरक्षणार्थं च यत्नं कुरवा तु दन्तिमाम् ॥ २६ ॥ दोषमन्तरतः कृत्वा ततः शत्रं निपातयेत् ॥ मर्मण्यभिहतो यस्माद्विपो मरणमृच्छति ॥ २७ ॥ मर्मेति मारणादुक्तं नैरुक्तेनैव हेतुना । निमित्तैर्विविधैर्देहं गजानां विवृणोति यत् ॥ २८ ॥ तस्माद्धि वारणेन्द्राणां व्रण इत्यभिधीयते । रूढेऽपि हि व्रणे यस्माद्व्रणवस्तु न नश्यति ॥ २९ ॥ १ क. शैलेयं।२ क. °स्तं पृच्छ । ३ क °ष्टदृष्ट° ।