पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$ पालकाप्यनिषिरचितो- इसीमानामववतां दुःखदुःखमनुस्वपम् । एवं व्याधिपरिज्ञानं कुर्यात्तस्मिनिरूपणम् || यत्नतो विविधाकारैदानेरुपलभ्यते । पत्नतो कंपाधिरूपाणि शाबतच्त्व विभागतः ॥ दुष्टदोषे परिज्ञानं यथावत्परिकीर्तितम् । हस्तिनां हितकार्येण पालकाप्येन धीमता ॥ इति श्रीपालकाप्ये इस्त्यायुर्वेद उत्तराभिधाने चतुर्थ स्थाने पथ्यापथ्यविचाराध्यायः षोडशः ॥ २६ ॥ अथ सप्तविंशोsध्यायः । ४ उत्तरस्याने अपात: करीषाध्यायं व्याख्यास्यामः | इति ह स्माऽऽह भगवान्पालकाप्यः - 'अथ खलु भो यदा हस्तिनां वात- पित्तकफरुधिर संनिपातैः पीढ्यन्ते । मृत्तिकानाइ दोषैर्वात पित्तकफत्र्याधिनिग्रहार्थ मिमानि पुरीषाणि देयान्यष्टाविति । तत्र गोमहिष्यजाविगजवा जिगर्दभोष्ट्राणां करीषाणि | गव्यं करीपं गुल्मार्शकृमिकोष्ठविशोधनम् । वातानुलोमनं पित्तलमानाह- मृज्जग्धवात गुल्म विषदुष्टेभ्यः सह मूत्रेण दद्यात् । अथ माहिषं करीषमुण्णवीर्य तीक्ष्णं पादरोगार्दितेभ्यो नागेभ्यः शृद्धमेव दद्यात् । ● आजं करीषं तीक्ष्णमुष्णवीय कृमिकोष्ठविशोधनं वातानुलोमनं मृत्तिकाभिला- पिपाण्डुरोगिम्यः प्रसन्नायुक्तं दद्यात् । वाजिकरीषमुष्णवीपं तिकं कामकोष्ठ- हरं श्लेष्म विनाशनं मृत्तिकाभिलाषिपाण्डुरोगिम्पो लवणयुक्तं दद्यात् । 4. इमकरीषमुष्णवीय त्वक्लेपनार्थं दद्यात् । आविकमुष्णवीर्यं कृमि कोष्ठविशोधनं मृत्तिकामिछाषिपाण्डुरोगिभ्यो दद्यात् । ओष्टं श्लेष्मरं छविःमसणार्थ मृतिकाभिलाषिणे वचात् । गार्दभं करीषमुष्णवीप वृद्धिकाभिलाषिपाण्डुरोगिम्यो लक्षणयुक्तं दद्यात् । इति करीषाण्यष्टौ गुणदोषको व्याख्यातानि || अतःपरं मूत्रगुणान्व्याख्यास्यामः- तत्र गवां मूत्रमुष्णवीपं मृत्तिकाभिलाषिभ्यो दयाव ! माहिषं तीक्ष्णमामं चोष्णवीर्य मृत्तिका मिलापिणे दद्यात् ।