पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ च्यापथ्यविचाराध्यायः ] हस्त्यायुर्वेदः । कषाये कटुतिक्तानां तथा च लघुरुक्षयोः । उपयोगादातुरः स्यादरोगोपि मतङ्गजः || तस्मात्प्रकृतितत्त्वज्ञः प्रकृत्याऽनुगुणान्भिषक् । इत्या त्य) नरस्या(सा)न्मविशेदारोग्यबलवृद्धपे || अथ यो गजः पित्तप्रकृतिस्तस्येमान्येव लिङ्गानि वेदितव्यानि -अथ खलु प्रावृडन्ते सलिलतृषितः सुरभिशिशिरेषु सलिलामृतं विसृक्षु वा वारिधरेषु धर्म- बाहुल्याहु:स्थानशघनस्य जलौघसंनिरुद्धविवारमार्गत्वादेव्यायाम स्याग्निहौ- बेलपमुपजायते । ततः पित्तमुपचीयते । घनसंवृतदिवसकरकिरणत्वात्सुकुमारी- • कृते जीवनमनष्टे वियदिन्द्रायुधबलाह के निर्मदपरभृतसिखिकुले प्रच्छन्ने नभसि तारागगदिग्वलये प्रफुल्लुप झोत्पलकुमुद कलहारसुगन्धिजलाशये क्रौञ्चकारण्ड- वचक्रवाफसारसानुगीतसरोदके प्रफुल्लवानीरासनसप्तपर्ण बन्धुजीवे शरस्काले द्विरद: संसृष्टशुक्र संचयो दिवा रात्रौ वा +......... }} · कषायमधुराः शीता धर्मकाले क्रियाः स्मृताः : उष्णाम्ललवणाः स्निग्धाः शीतकाले विनिश्चिताः ॥ कटुतीक्ष्णोष्णरुक्षाच काले साधारणे हिताः | सर्वेष्वेव तु रोगेषु मनसः संप्रसादनम् || गीतवादित्र निर्घोषैर्वेणुवीणास्वनैस्तथा । 'मनोन्य (ज्ञ) मधुरा हारैस्तथा स्वच्छन्दवेष्टितैः ॥ श्लेष्मणा गुरुगात्रो हि स्तब्धत्वं मातरिश्वनः | पित्तेन परिदाहोऽयं सर्वैर्वा पीडितोऽस्म्पलम् || अस्मिन्द्रव्येऽभिलाषं मे दुःखत्यङ्गमिदं मम | तृषितो ह्यवितृप्तोऽस्मि क्षुधितोऽस्मीति वा पुनः || वदतां हि क्रियाः सर्वाः सुखदु: खनिबन्धनाः | आयुर्वेदधरैर्द क्षैरे कैकाङ्कव्यवस्थितैः ॥ नराणां न्वततो व्याधिरुपलभ्येत वा न वा । वधबन्धपरिक्लेशं प्राप्नुवन्यतिदारुणम् || पानभोजनमध्येषां बलादेव प्रदीयते । देहि भूषो ममाऽऽलम्बं...श्चायं समोऽधिकः ॥ + त्रुटिचिह्नमादर्शत्रयेऽपि नोपलभ्यते । १ क. विद्युदिन्द्रा | ३८