पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [ उत्तरस्याने माप्नोति । तस्मात्रिविधाः शरीरदोषा भवन्ति बाढपित्त श्रेष्मणामन्योन्य विषम- प्रयोगजनसामान्या(?)च कुञ्जराणाम् । तत्र श्लोकः -- - दोषाधिको भवेद्व्याधिः सामान्या प्रकृतिर्भवेत् । तस्मात्प्रकृतयो न स्युर्दोषाधिक्येन दन्तिना || अथ यो हस्ती वातप्रकृतिस्तस्पेमान सत्त्वशरीरायूंषि लिङ्गानि वेदित- व्यानि | यस्य हस्तिनः श्लेष्मस्यान्ते वर्षास पित्ते प्रचीयमाने वातधातुर्बल- .....10 वानू*.. t.............*************** तृणाशयेषु । लेलिह्यमानेष्वरण्पेषु प्रक्षीयमाणयवसेषु क्षीणोदक- 'यवसोदकदिवसकरकिरणाभितापनादीन-, विसरे काले 'नागास्त्वब्यूलपल्लवाहारैरल्पप्राणा भवन्त्यल्पश्चक्राः । तथा दिव- सकरकिरणाभिहतानामौषधी नामीषज्जलधर संछन्नानामुपयोगात्मण (न)ष्ट्रमन- क्षत्रान्धकार मेघस्तनित निर्घोषैिर्वि पसारङ्गविरूढं नृत्यच्छविकुलमीपत्कुसुमित- वनखण्डाद्या रामशीतपरुषपवनाकम्पनादम्ल मधुराः सर्वोषध्यः कटुतिक्तरसपाया भवन्ति | तासां तरुणबलादीनां चोपयोगाद्वातो बलवान्भवति तदा संजा. तकामः करी धेनुकां येदि समायाति तदा जाते प्रकृत्या वातिकस्तस्य लक्षणानि सत्त्वशरीरबलवर्णतो भवन्ति । तद्यथाऽनवस्थितसत्त्वशरीर, स्पन्दनो मीरुश्चपलो लघुसंचारपनो नाश्वासमर्थः परिशुष्क स्त्रोताः स्थूलाल- परुपच्छविस्तब्धरोमा मुखश्चल वित्तविषमज्योतिर्वि

  • षमानसः प्रस..........

'मूत्रपुरीपस्तीवकामो धेनुकास हृढदन्तवदनयनो योऽल्परोमा ले' "लो परिभिन्नतलनखः सर्वकर्मसु विषमो विरूपाक्षो बहुबहु ह्यद्वारयुक्तोऽलस्थाते च नित्यमनर्वास्थितचित्तश्विरग्राम: सततोत्सुकः क्षुत्पिपासासहः प्रत्यर्थवेद्यतीव('भारसहो विवृतान्धि (स्थि)शिरास्त्रा युविद्धाङ्गः स वातप्रकृतिः । तस्योपचारं वक्ष्यामि 'प्रभूततैललवणमांस). रसवत्तीपानम् | यवसकवलकुवलयानि वातहितानि | सर्वदा मधुराम्ललवण- रसोपयोगश्च प्रशस्तः । ण्डनखानुचरणस्तब्धः मधुरैर्डवणैरग्लैः स्नेहमांसरसान्वितैः । वातिको वद्दार्यः स्यांद ... , 14. 'बलवान्गजः ||

  • आदर्शपुस्तकेषु त्रुटिचिह्नं न दृश्यते । आदर्शेषु त्रुटिचिङ्गं नास्ति 1

+ 'दानावसरे' इति भवेत् । 'नागास्त्वम्मूल इतिं भवेत् ।

  • ‘विषमासनः' इति भवेत् । + धनुर्द्वयान्तरगतः पाठो नास्ति कपुस्तके |

. १ क. यदा ।