पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ पथ्यापथ्यविचाराध्यायः ] इंस्त्यायुर्वेदः । तत्राध्वन्या महास्थूला मृदुमांसा महोदराः || बहुवातकफाश्चैव अल्पपित्ताच वारणाः ॥ १५ ॥ हस्व खण्ड (तृणप्रायो अल्पतृणनगनुमः || पर्याकाशसमश्चैव स देशो जाङ्गलो मतः ॥ १६ ॥ तत्र क्लेशसहाः शूराः कठिनाङ्गाः रिशरेक्षणाः || हस्वखण्ड) विषाणाश्च वारणा मनुजाधिप ॥ १७ ॥ वातपित्तप्रकोपाश्च भवन्त्यल्पकफा गजाः ॥ एवमालोक्य देशं तु ततः कुत्क्रियापथम् || गजानामौषधं नित्यं पथादेशविभागतः ॥ १८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधानै चतुर्थस्थाने त्रिविधिनामाsध्यायः पञ्चविंशः ॥ २५ ॥ अथ षडशोऽध्यायः । अथ रोमपादोऽङ्गराजो भगवन्तं पालकाप्यमभिवाद्याभिगम्य पप्रच्छ 'भग- वन्दम्यमानानां नागानां स्थानमुपपन्नानामति कर्मणि चातिप्रयुक्तानां क्रमेण वर्ष्म प्रविचितं विधाय यवसाधुपयुञ्जानाः पुष्टिमुपगच्छन्ति । केचिट्ठया- घिभिरभिभूताः । तत्र को हेतुर्यथा बने बलिनोडरोगास्तु भवन्ति । तथा मे भगवव्याख्यातुमर्हसि' इति । तच्छ्रुत्वा भगवान्पालकाप्योऽब्रवीत् - अङ्गराज तत्र सर्वेषां हस्तिनां शरी समानपो दोषा वातपित्तश्लेष्माणो भवन्ति । तेषां च प्रशमननिमित्तं षड्सा भवन्ति । भक्ष्यभोज्यले ह्यपेयचतुर्विधा व्यवहार्य विषमप्रकृतेः केचिद्दुर्वर्णाश्च भवन्ति । केचिद्धन्धव्याधित्वमापना भवन्ति । तेषां यथाप्रकृतिसत्त्वबलोत्साहवयोग्रहा- ण्यवेक्ष्य रसानां पथ्यापथ्यप्रमाणं व्याख्यास्यामः । इह खलु भो नागानां वयोरूपविशेषा भवन्ति वातपित्तश्लेष्मभ्यः समस्तृव्यस्तेभ्यः । तत्रास्य निमित्त- मुपदिश्यतं सा तस्प प्रकृतिस्तद्रूपविशेष | समास्तु तेषां प्रकृतयो भवन्ति ' तत्संगयोगेना (न) रूपसन्चबलादयः । अथ यस्य नागस्य समानयो दोषा भवन्ति मध्यमे यप्रकृतिमान्समत्वप्रयोग मेवाभिरामं सबलादिषूत्तमत्वं धनुश्चिान्तरगतः पाठो नास्ति कपुस्तके | ..... १ क. °ममध्यप्र° | 685 ●