पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिभिरचितो- कथं स्निग्धं विजानीयाधं वा मतङ्गजम् || अतिस्निग्धं कथं विद्यादितं ब्रूहि तु मे विभो ॥ २ ॥ यदा तु नांगः स्त्रित अरोगो पवि वाऽऽतुरः ॥ स्वैवनैर्विविधैः स्निग्धैर्मिषग्भिः शास्त्रनिश्चितैः ॥ ३ ॥ सुनिः स्विस्प नागस्प लक्षणं वक्तुमर्हति ॥ कथं विरिक्तं जानीपादुर्विरिक्तं च वारणम् ॥ ४ ॥ सम्पनिकहितं चापि तथा चाप्यनिकहितम् || एतद्वेदितुमिच्छामि भगवन्संशयो हि मे ॥ ५ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || यदा भित्रपुरीषः स्यादनुलोमश्च मारुतः ॥ ६ ॥ सस्नेहं व पुरीषं स्यात्तदा स्निग्धं प्रचक्षते || पुरीषमल्पं कठिनं भुक्तं चास्य प्रजीर्यते ॥ ७ ॥ अस्निग्धमेवं जानीपादय हृष्टेन मानते || akaji [ ४ उत्तरस्थाने- यस्य गात्राणि सीदन्ति शकुद्भित्रं च मुञ्चति ॥ ८ ॥ संलिप्तहृदयश्चैव यवसं नाभिनन्वति || परिश्शुष्क मुखो दीनः पानीये कुरुते गतिम् ॥ ९ ॥ इत्येतैर्लक्षणैर्विद्यादतिस्निग्धं मतकुजम् || मृदुगात्रो यदा नागः सविवर्णच्छविर्भवेत् ॥ १० ॥ स्विद्यमानस्त्वगातापी (?) स्वच्छगात्रश्च जायते ॥ लक्षणैरेवमेवैस्तु स्विद्यमानमनेकपम् ॥ ११ ॥ सुस्विन्त्रमिति जानीयादीप्ताग्रिमनुपद्रवम् || यदा तु स्विद्यमानस्य स्वित्रस्य तु पथाबलम् ।। १२ ।। अतिस्वेदं प्रयुञ्जीत अज्ञानादल्पमेधसः || अतिस्विमस्य नागस्य अक्ष्णोर प्रवर्तते ॥ १३ ॥ वेपस्तृषा व दाहा मूर्छा वास्योपजायते ॥ परिशुष्क मुखो दीनों ने शय्यामभिनन्कवि || १४ || गात्रेण गात्रं * संघृष्टय (?) न च तिष्ठति वारणः ॥ पांशुत्रमार्थ सलिलमवगाहं व काङ्क्षति ॥ १५ ॥ ● अतिस्विनस्प नागस्प लक्षणं समुदाहृतम् ॥ स्वित्रस्य तु यथान्याधिः प्रशान्तिमुपगच्छति ॥ १६ ॥

  • 'संमृष्य' इति भवेत् ।