पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ परिचारकहेतुज्ञानाध्यायः ] इस्त्यायुर्वेद | स्थाने सततबद्धानां प्रयुक्तानां तथाऽध्वनः || उष्णशीते तथा वाते सङ्गं संजायते भृशम् ॥ ११ ॥ व्यूहेनैवोपनीतेन वेलिते चालते तथा । स्स्रेहेन त्रिवृतेनैव तेषामभ्यङ्ग (?) दूष्यते ॥ १२ ॥ मार्दवं चैव गात्राणां क्षिप्रं भवति प्रार्थव || शिरोभ्यङ्गाश्च मातङ्गश्चक्षुषा साधु पश्यंति || ९३ || शब्दं च सम्यग्जानीते व्रणश्चास्य न जायते || अभिघातश्च नश्येत्तु क्षतं क्षिप्रं प्ररोहति ॥ १४ ॥ केशाः शिरसि जायन्ते वायुः श्लेष्मा च नश्यति ॥ उत्कृष्टक्षयभागेषु जायते दन्तिनां व्रणः ॥ ९५ ॥ अनास्तीर्णास शय्यासु क्षणं तस्य दापयेत् || तस्य तैलकषापं च देयं प्रक्षालनं क्षते ॥ १६ ॥ त्रिफला चूर्णसंयुक्त स्थानं नित्यं चिकित्सकैः || न अ ( स्त्र ) वन्ति न भिद्यन्ते न क्षीयन्ते स्फटन्ति च ॥ १७ ॥ दुष्टास्तैलकषायेण प्रयोगेषु स्थिरास्तलाः ॥ सुखमाक्रमते भूमिं समेषु विषमेषु च ॥ ९८ ॥ अध्वनो गमने नित्यं छविश्वास्य न हीपते ॥ दीपतेलं यदर्थं तु दीयते शृणु तच्च मे ॥ १९ ॥ शय्यायां तु स दृष्टायां मुखं स्वपिति वारणः ॥ आलानबन्धमोक्षाश्च दृश्यन्ते निशि सर्वतः ॥ १०० ।। एते दीपेन शाम्यन्ति तस्माद्दीपं प्रदापयेत् || श्रोतः शुद्धिं च शोभां च बलं पुष्टिं तथैव च ॥ निवृत्तिं चक्षुषश्चापि सदा कुताञ्जनम् ॥ १०१ ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेद उत्तराभिधाने परिवार चतुर्थस्थाने किमर्थकीनामाघ्दाय स्त्रयोविंशः ॥ २३ ॥ अथ चतुर्विंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति || आमुपूर्वेण नागानां यदा स्नेहः प्रदीयते ॥ १ ॥