पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tor पालकाप्यमुनिविग्रचितो-- पार्श्व पुष्टकटिस्तम्भे स्थावस्याबपीडनम् || विषमं वा अभिवस्य, व्यवस्थितमदस्य च ।। ७६ ।। घृतमण्डेन नागस्प छिद्रमक्षालनं हितम् ॥ धेनुकास प्रसङ्गेन मूत्रं यस्य सवेदनम् || ७७ ॥ रकं च सहसा पस्प मेट्रादच्छं भवर्तते ॥ मूत्रकृच्छयमेदेषु वातगुरुमे तथैव च ॥ ७८ ॥ दद्यात्तस्योत्तरं बस्ति घृतेनैव चिकित्सकः ॥ अष्टादशाङ्गुलं चास्य नेत्रं ताम्रायसं भवेत् ॥ ७९ ॥ कोरण्ठपुष्पवृन्ताग्रं प्रवेशे चतुरङ्गलम् || स्नेहेष्वेतेषु सर्वेषु दधि क्षौद्रं पपस्तथा ॥ ८० || विमृश्य कुशलो वैद्यो भेषजानि प्रदापपेत् || सर्वसेके तु सामर्थ्य निबोध मनुजाधिप || ८१ || प्रसादयति रोमाणि शीतं चैव न बाधते || वधबन्धसमुत्थाना ये व्रणास्तस्य हस्तिनः ॥ ८२ ॥ आगन्तवो वा दृश्यन्ते शरीरस्था महीपते ॥ [४ उचरस्थाने- ते मृदुत्वं प्रपद्यन्ते श्वपथुश्वास्य शाम्पति || ८३ ॥ हन्युस्ते च कर्यास्तस्य सर्वसेकेन दन्तिनः ॥ हेमन्ते सर्वसेकस्तु भवेद्द्रेरिकसंयुतः ॥ ८४ ॥ तदाऽस्य द्विगुणं योगं तिलवेलेन कारयेत् ॥ स्वरत्वं गात्ररोगस्तु सर्वसेकेन शाम्पति ।। ८५ ।। मृदुत्वं जायते चास्प शिरास्नाय्वस्थिमर्मणाम् ॥ ततः किण्वगुरुं माषावणं गैरिकं तथा ॥ ८६ || अससीचूर्णभागं व संभृतं स्थापयेश्यहम् ॥ प्रत्युद्गतं स्थानगतं पूर्वाह्ने सेवपेद्द्रनम् ॥ ८७ ॥ तेन सेकणिरात्रं स्पाचवस्वं परिकर्षयेत् ॥ पौधे प्रथमतः सिन्माघे सिचेदमन्तरम् ॥ ८८ ॥ फाल्गुने सिद्धतेलेन चैत्रे पकं समुद्धरेत् || एतेन क्रमयोगेण छविर्नागस्य जायते ॥ ८९ ॥ शीवमुष्णं च सहते मृदुगात्रश्च जायते ॥ गात्रसेके च सामर्थ्य निबोध मनुमाधिप ॥ १० ॥ १ क. शिरःला ।