पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ किमर्थक्यध्यायः ] हंस्त्यायुर्वेदः । मुखशोषः श्रमस्तृष्णा मूर्छा वाऽस्योपशाम्यति ॥ प्रसन्भसनुरोमाणि बृहत्काय जायते ॥ ६१ ॥ क्षीणशोणितमांसेभ्यो मत्तेभ्यश्च विशेषतः || कर्मभिः पीडितेभ्यश्च मेदकान्दापयेद्रिक || ६२ || प्रस्विनं चैव कुल्माषं घृतं किएवं गुडं तथा ॥ भोजयेत्सर्वमालोड्य वारणं मदवृद्धये || ६३ || गोधूमानथ सुस्विभान्घृतं किण्वं तथैव च ॥ . "भोजयेल्लवणीकृत्य द्वितीयो मेदकः स्मृतः ।। ६४ ।। प्रसृष्टवर्ची मधुराः सगोधूमा यवाः स्मृताः ॥ विपकमधुराश्चैव वातपित्तनिबर्हणाः ॥ ६५ ॥ कषायतिकाञ्च रसा गुरवश्च प्रकीर्तिताः ।। गोधूमाः स्निग्धमधुरा वातघ्रास्तु यवैः सह || ६६ ॥ यवास्तु पथ्या विज्ञेया नातिशुक्रबलप्रदाः || यस्माद्धलं वर्धयते मांस मेदोस्थिशोणितं ॥ ६७ ॥ तस्मान्मेदक इत्युक्तो भोजने च ते विधिः ॥ यश्च कर्मप्रवृद्धस्तु मदक्षीणश्च वारणः ॥ ६८ ॥ धेनुकास च यः क्षीणो यः कृशो दुर्बलश्च यः ॥ स्वस्थवृत्ते व नागस्य भोजनं पूज्यते सदा ॥ ६९ ॥ आहारो धारयेत्प्राणान्मीणयेदिन्द्रियाणि च || तस्मात्स्नेहसमायुक्तं युक्त्या च लवणीकृतम् || ७० || भोजनं भोजयेभागं रसयुक्तिसमन्वितम् || . • मुगन्धिरम्लः स्निग्धश्च सद्यः प्राणविवर्धनः ॥ ७१ ॥ वाराहः कुक्कुटो वाऽपि ऐणेयो वा रसो हितः || भक्तस्तैलार्धयुक्तेन कृमिकोष्ठी न जायते ॥ ७२ ॥ हृदयं न च लिप्येत मृत्तिकां च न खादति ॥ शिरोरोगाक्षिरोगेषु हस्तकर्ण भ्रमे ॥ ७३ ॥ युक्त्या स्नेहानुपानं च दद्याद्भक्तवतः सदा || ग्रीवायामां (मं) सपश्चापि शिरसः स्रोतसोरपि ॥ ७४ ॥ • भवेद्दुत्तरपानेन बलवानिन्द्रियेषु च ॥ • गात्रापरविकारेषु धेनुकास च निःश्रु (सु)तः ॥ ७५ ॥ १ के. पाके म° । २ क. °नै चोच्यते वि॰ । ६७७