पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यसनिविरचितो- [ ४ उत्तरस्थाने विलोलं चैव पवसं वस्य कोपे न साइति ॥ अतिसार्पति सोऽत्पर्य पूर्ण चास्योषजायते ॥ ४७ ॥ अतिदाने त्विमे दोषा निदानं चापि मे शृणु ॥ विजृम्भते विनमति स्तब्धश्चैवावसिष्ठति (ते) ॥ ४८ ।। 'मुहुर्मुहुनिश्वस(सि)ति जघनेन निषीदति || प्रमेलपेत्स्तम्भंगतो पवसं नाभिनन्दवि ॥ ४९ ॥ भवत्पमिविहीनश्च यवसं नामिपच्यते ॥ तस्माद्ययाप्रमाणं तु लवणं संप्रदापयेत् || ५० ॥ अदानमतिदानं च न कदाचित्समाचरेत् || वातनं चोष्णवीयं च पितलं कर्षणं तथा ॥ ५१ ॥ लेष्मकमिहरं चैव लवणं मोच्यते बुधैः || आमाशयसमुत्पेषु महारोगेषु साधनम् ॥ ५२ ।। कीर्तयिष्याम्यहं वगं वातश्लेष्मनिबईणम् ॥ बलां मधुरसां चैक मूवाँ तेजोवतमपि || ५३ ।। पूतिकं सर्पपा हिज गण्डीरं जीवकं तथा ॥ हरीतकीविडङ्गानि करजं सारिवामपि ॥ ५४ ॥ पिचुमन्दं हरिद्वे द्वे पञ्चभिलवणैः सह ।। कृत्वा सूक्ष्माणि सूर्णानि बदरामलकैः सह ॥ ५५ ॥ चतुर्गुणं पुनर्दद्यात्सामुद्गलवणं भिषक् || द्रव्याणामर्धपलिकान्भागान्कुर्याद्विचक्षणः ॥ ५६ ।। अभिषाणास्तथा बद्धा गजा ये पिष्ठमेहिनः || मृत्तिकाविहि (ह) साश्चैव कृमिकोष्ठास्तथैव च || ५७ ।। हृद्रोगी गुश्मिता ये व श्लेष्मानिलहताथ ये || बाद मूर्छार्दिता ये च गजा रोगार्विसाथ ये ॥ ५८ ॥ एवं तेभ्यः प्रदातव्यं सरया गोमयेन वा || कायामिवलमाधते व्याधीनां च निवर्हगम् ॥ ५९ ॥ इत्पर्यमेतत्कटुकं ख्वर्ण दीयते पुनः || दकते लस्प सामर्थ्य निबोध मनुजाधिप । निमित्तं दकतैसेन सदा कुप्पन्ति वन्तिनः ॥ ६० ।। . इति कटुकलवणसंझिकपोगा इस्तिनां चतुर्विंशतिद्रव्यकर्म सामान्यतो व्याधीनां निवईणे विशेषेण पपोक्तानां वेस्पयोगस्य व्याख्यानम् । 3