पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ किमर्म क्यध्यायः ] हस्स्यायुर्वेदः । स्वच्छवृत्तस्य नागस्य प्रतिपानं सदा हितम् || तेभ्यो देवा सुरा नित्यं संस्कृताऽसंस्कृता भवेत् ॥ ३३ ॥ तथा वातानुलोम्पं च दीप्ता मिश्रोपजायते ॥ श्रमश्च व्यपगच्छेत्तं मनस्वी चोपजायते ॥ ३४ ॥ उष्णवीर्या व तीक्ष्णा च विपाकेऽम्ला स्वभावतः ॥ कथयन्ति सुरक्षास्तां के चित्पञ्चरसान्विताम् ॥ ३५ ॥ तस्माभित्यं सुरा देया वारणेभ्यश्चिकित्सकैः || येषां श्लेष्मा व पित्तं च मारुतश्चापि कुप्पति ॥ ३६ ॥ पूर्वोक्तेन प्रमाणेन दधि तेभ्यः प्रदापयेत् || अम्लं चैवाम्लपाकं च विपाके गुरु वोच्यते ॥ ३७॥ कफयोनेस्तथा छेदे पित्तयोनेस्तथैव च || छर्घाति (?) वातिसारेषु विषदुष्टेषु हस्तिषु ॥ ३८ ॥ कफमांसप्रवृद्धेषु दापयेत्संततं मधु || ( कर्शनं शीतवीर्य च रूक्षं गुरु लघु स्मृतम् ॥ ३९ ॥ शोधनं लेखनं चैव कफपित्तहरं मधु ॥ ) सर्वौषधिसमायुक्तं कषायं शीतलं तथा ॥ ४० ॥ क्ष्णं सुगन्धि स्निग्धं च सद्यः प्राणविवर्धनम् || • मधुरं जीवनं चैव वृष्यं बलकरं तथा ॥ ४१ ॥ विपाककटुकं चैव संधानं कृमिनाशनम् || अचिन्त्यवीर्यं गुणतः सर्वरोगप्रणाशनम् ॥ ४२ ॥ 1 · प्रशस्त गृषिभिर्नित्यं गुणैरेतैर्युतं मधु । लवणं शोधयेत्कायं मारुतं चानुलोमयेत् || ५३ ॥ दीप्तामिश्र भवेभागः मनाश्चैव जायते ॥ वातमूत्रपुरीषं च यथाकालं प्रमुञ्चति ॥ ४४ ॥ आमं विपच्यते वाऽस्पं च्छविश्वास्य प्रसादयेत् || हृद्रोगो न भवेत्तस्य मृत्तिकां च न खादति ॥ ४५ ॥ आध्याति न व माती घनं लिण्डं च मुञ्चति || अतिदानेऽपि. राजेन्द्र रक्तपित्तं प्रकुप्यति ॥ ४६ ॥ ६७५

  • इतः पूर्वम् – 'सम्यग्वातं च जयति च्छविश्वास्य प्रसीदति || जीवनं बृंहणं

दृश्यम्' इत्यधिकं कैपुस्तके । धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके |