पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ श्रीसंभवाध्यायः ] इस्त्यायुर्वेदः । बला गवाक्षबलिनमभिव्यञ्जनकं तथा ॥ विदलं पाज्ञिकं भाण्डं तथैवाशनकण्टकम् ॥ २३ ॥ सचन्दनाथ कलशाश्चतस्त्रोदककुम्भिकांः ॥ सामान्ययज्ञवत्सर्वं शेषं द्रव्यमुपाहरेत् ॥ २४ ॥ ततो वैद्यः शुचिर्भूत्वा नमस्कृत्प महेश्वरम् || सनत्कुमारं देवं च श्रीगजं च महाबलम् ॥ २५ ॥ सर्वान्देवाश्रमस्कृत्प दिशश्चाष्टौ समाहितः ||• सर्वाऋषिगणांश्चैव तथा नक्षत्रमण्डलम् ॥ २६ ॥ समुद्रानापगाः सर्वाः समहोरगराक्षसाः || पर्वतान् सर्वभूतानि जङ्गमाजङ्गमं च यत् ॥ २७ ॥ ऐरावताद्याश्च तथा विख्याता से दिशां गजाः || उपोष्य संविशेद्रात्रौ वासोभिरह तैभिषक् ॥ २८ ॥ सेनान्यं च नमस्कृत्य शुचिर्भूत्वा कृताञ्जलिः || कुशास्तरणसंवीते स्थण्डिले प्रयतः शुचिः ॥ २९ ॥ चोभूते पुनरुत्थाय स्नातो भूत्वा समाहितः || तथोक्त्वाऽथ गजेन्द्रस्य नमस्कृत्पामिरोहयेत् ॥ ३० ॥ सच्छञवालव्यजनमाल्पदामोपशोभितम् || नन्दितूर्येण महता वाद्यमानेन शोभितम् ॥ ३१ ॥ (*सालंकरण केयूर हेमजाल विभूषितम् ) || नानाकारैस्तथा वस्त्रैः समन्तात्परिवेष्टितम् ॥ ३२ ॥ चन्दना गुरुमित्रैश्च सर्वगन्धैरलंकृतम् || स्त्रीरूपवेषैः पुरुषैः परिचर्योपशोभितम् ॥ ३३ ॥ जल्पगिनिष्ठुरं वाक्यं महसद्भिस्तथैव च ॥ चतुष्पथे वीथिमार्गे चत्वरेषु त्रिकेषु च ॥ ३४ ॥ • .* कपुस्तके त्रुटितोऽयं पाठः । १ क. 'होदररा' । · राजमार्गेषु च भृशं घोषपन्तस्ततस्ततः || त्वयि तुष्टयन्ति(?) ते देवा राजानोऽपि जयैषिणः ॥ ३५ ॥ सेनापतिरमात्याश्च ये चान्ये तद्विधा जनाः || पूजयन्ति यथान्यायं ये चैव मजजीविनः ॥ ३६ ॥