पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनि- सवजुः सपदि स्वाम्स्वान्पूजयित्वा पथाक्रमम् ॥ अय रुद्रो महातेजास्त्रैरायणगजं सुखम् ॥ ९ ॥ मेघं नाम महासस्वं महावीर्य महाबलम् ॥ कैलास पर्वताकारं वायुवेगसमं जवे ॥ १० ॥ कुन्देन्दुकुमुदमरूपं सर्वव्यञ्जनपूजितम् || शुभलक्षणसंपामसजत्पुत्र मंष्टमम् ॥ ११ ॥ परितुष्टेन मनसा साक्षाहूतपतिर्भवः || उवाष मेघं वरप वरं यन्मनसेप्सितम् ॥ १२ ॥ ब्रवीमि दैवतश्रेष्ठ दीयतां मे वरः प्रभो ॥ आषाढ्यों क्रियते पूजा तत्र या देवदानवैः ॥ १३ ॥ पक्षराक्षसगन्धर्वैस्तथा दैत्येश्च किनरैः || पिशाचैः पत्रगैश्चापि सर्वैर्भूतैः समानुषैः ॥ १४ ॥ यथोत्साहातिशयानित्यं लिङ्गस्य तेजसा || मम या हि महारुद्र तुभ्यं पूजां समाप्नुयात् ॥ १५ ॥ एवमुक्तस्तु भगवान्प्रोवाचेदं गजोत्तमम् || एवमेव हि दिङ्नाग सर्व ते च भविष्यति ॥ १६ ॥ श्रीगजो नाम विरूपात स्त्विह लोके भविष्यति || अर्थयिष्यन्ति ते सर्वे नराः संभूय सर्वशः ॥ १७ ॥ इत्युत्पत्तिः समाख्याता श्रीगजस्य महात्मनः || तेनेषा क्रियते पूजा द्विरदानां तु नित्यशः ॥ १८ ॥ इम (द) मन्यत्प्रवक्ष्यामि कल्पमस्य नराधिप || चतुणां क्षीरवृक्षाणां द्रव्यमन्यतमं बुधैः ॥ १९ ॥ उपोष्य ग्राहयेद्वैचो बलिं होमं च कारयेत् || पुण्याहघोषेण ततः स्वस्ति वाच्य द्विजोत्तमान् ॥ २० ॥ पञ्चारलिममाणं स्वादग्रन्थिकमकोटरम् || ऋक्ष्णं चैवानुपूर्व व साधुतक्षाववर्तितम् ॥ २१ ॥ आपामासस्य व मवेत्कर्णिका वा || दशाकुला विंशस्य कुलमानाहात्कार्या स्पसमाहिता ॥ २२ ॥. सरस्थान १ क. °णसुतं गजम् | २ क. महावीर्य महासत्त्वं महाबलम् । ३ क. °वाचेदं च वरय व॰ | ४ क. सदा ।