पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ श्रीग्रजसंभवाध्यायः ] हंस्त्यायुर्वेदः । पीतोदकाय च पयो न देपं स्पात्कदाचन || न चातिस्नेहपीताय मद्यपीताय चैव हि ॥ १५ ॥ लेष्मरोगाभिभूताय गजायाजीर्णकाय च || तद्धि कुष्ठकिलासानां दनुः सपिटकोद्गमाः || १६ || एवंविधानि जनयेत्कण्डूः पालिस्यमेव च ॥ पयः कुभाजनगतं यच्च / म्लरसदूषितम् ॥ १७ ॥ शरद्धेमन्तवर्षासु शिशिरे चैव चारणः || . पयः पुष्टानसा .....अध्वकर्मसु योजयेत् ॥ भवन्ति सं (मु) हितगदा निरातङ्गाश्च वारणाः ॥ १८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने क्षीरदान विधिरध्याय एकविंशः ॥ २१ ॥ अथ द्वाविंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कृतजाप सृषिश्रेष्ठं विनयेन कृताञ्जलिः ॥ १ ॥ पृष्टं मे निखिलं किंचिद्याकरोतु महातपाः || ग्रीष्मस्य चान्तिमे पक्षे वर्षाणामागमे तथा ॥ २ ॥ दिवसे वाऽपि संपूर्ण आषाढे द्विजसत्तम || ऐरावतसमो यस्तु संभूतः स कथं मुने ॥ ३ ॥ देवता का भवेत्तस्य मुतो वा कस्प सत्तमः ॥ केन वा कारणेनैव मर्त्यलोके महामुने ॥ ४ ॥ वर्षासु सततं वाऽपि पूज्यते च नराधिपैः || एवमुक्तो मुनिश्रेष्ठः प्रोवाचेह जनाधिपम् || ५ || थुर्मा राजन्कथां दिव्यां पुण्यां प्रव्याहतां मया || श्रोतुमईसि भद्रं ते यथावदिति निश्चितम् ॥ ६ ॥ पुरा कृतयुगे राजन्देवानां दानवैः सह संग्रामे दारुणे राजभिवृसे तारकामये ॥ ७ ॥ प्रहृष्टममसः सर्वे देवा व्रजभृदादयः ॥ दिग्वारणान्पूजयित्वा तत्तत्क। मान्महाबलाम् ॥ ८ ॥ १ क. ॰ण्डू: ंखालि° । २ क. °ष्टान्द्रसीकुर्यादुष्णक | ३ क. घ. समुद्रत । ·