पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालका {३ शवस्यागे मंगळे यथोक्तानां मर्मणां स्तिनि भवन्ति । प्राणवियोगश्चस्पर्ध ग्धस्य वारणस्य । यदा तु गोपुराट्टालकाचभिभवंतो वारणस्पोल्काज्वाधीठं भवति शरी रम्, तदा रोमवेग्ज्वलनं भवति । अङ्गारामेध्यगुष्ठमधूच्छिष्टस्प जतुभिरव लीडगात्रस्य भूयो भूयः श्यावता भवति । तत्र द्विविधमेव परंपरादाहरि च्छन्ति-द्रवेण वा स्थिरेण वा । तयोस्तु लिङ्ग सामान्य":"भिहतदेहानां विद्युद्विस्फोटनाद्वैरवं खरमभिगृण्वतां हृद्यमवीपते द्विरदानां केषांचित् । धोरघोषवात्केचिदाधिर्यमेवाऽऽप्नुवन्ति । केचित्वभिहतदेह गतासवो भवन्ति । अत्यर्थाध्यगमनाद्दिवसकरकराभिहतदेहस्य संतापाद्भ्यो रुधिरागमःषिपा सावक्संकोचोरुस्तम्भाः, श्र(श्व)स्तकरचरणकर्णवालमेहनत्वं च भवति । स दिवसकरकरदग्धतनुर्यदा ग्रहणमुपगतो भवाति द्विरदपतिः, ततोऽस्य मनः स्तापःयवसकवलकुवलनामुपयुक्तानां स विदाहमुपजनयति । स विदग्धो धातुस्वमांसधमनीसिरास्नायूनां भूयो भूयो विवाहमभिनिवर्तपति । तस्य संतापदग्धोपनस्तीक्ष्णवेदनाः शरीरे कृष्णपर्यन्ताः सिताः स्फः शोषरुग्दा इमाया भवन्ति । इत्येतत्संतापदग्धस्य लक्षणम् ।। अभ्यासादाशीर्वि(वि)षाणां निःश्वासप्रणनयनैः संपूतिकोपानां संनिपाता।- रिट्रपतिगात्रेषु रक्तमण्डलानि प्रादुर्भवन्ति । प्रियङ्गुतण्डुळवणैः स्फोटैरुपचयोऽ- प्रतिकारोदस्य मांससादः पिपासा वेपथुर्वमधुरभीक्ष्णं संभवति । इयेत वाशी विं(वि)पदग्धलक्षणं भवति । इति सद्यःक्षतदग्धमशेषेणोक्तमस्माभिः ॥ व्रणस्तु सर्व एव किंचित्कालमागन्तुर्भवा दोषाणामन्यतमसंसर्गमुपगम्य सदोषो भवति । तस्याऽऽकृतिविशेषाद्रणकरणविशेषाणामन्यतमेनाऽऽतस्प तांचकित्सितमुपदेक्ष्पामः अथ सद्यःक्षतं मधुघृताभ्यक्तं कृत्वा विमलशिशिरसलिलं द्विरदमवगाहये त्रिरात्रम् । एवं क्रमेणानुबभीयात् । ततः छिन्नोत्थितन्नणमपि विलेपपूतिमां सावनद्धमुरसङ्गयुक्तं गपा वा । ततः शस्त्रेण पूतिमसं विशोध्यैषण्याऽन्वेषणमसंपूढः , इत्व, यत्रैषण्या गतिर्नावरुध्यते ततो व्रणं निरुत्सनं संळिलानवस्थायिनं कुर्यात् । सलिलं हि रक्तमूॉछतं वायुनोच्छूितत्वं पूयवं च व्रजति । पूयः स दोषमूर्छत गतिमापादयति । तं घृतेनासच्प गजशङ्कतेन किण्वलवण १ क. °त्वक्चल° । २ क. 'र्यमुपलभन्ते । के° । ३ क. °ाश्चोपशोष°। ४ क. °भ्यासनैर्दाशी° । १ क. रास्पद° । ६ क. 'कित्सामु°। ७ क °त्रेणा- त्यभां ।