पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ सयक्षताध्यायः ] स्लावैः ३७१ परशुपट्टिशकरपत्रैरशेषं निवपेते तर्छित्रमिति विद्यात् । तत्र तत्रैवानेक शोऽङ्के तिपेंगुपगतः महारसंनिपातो यत्र दृ३पते तद्विच्छित्रमिति विद्यात् । अनृपमाभ्यन्तरे हस्ते लाङ्ले नस् शिरसि कर्णयोर्वो यत्र द्विधा भेदमभि वर्तते तं दारितं विद्यात् । यदनुलोमैं यावदस्थि कुस्पते मांसमेदःशिराम्नायू पगतं तदवनष्टं विद्यात् । अवनष्टादविशेषेण केवलं प्रतिलोममुनष्टं विद्यात् ।) तत्र वदवच्छित्रं विच्छिनं दारितमवमष्टपुनष्टमतिविद्धवकृत्तसंभवानि (?)। अवघुष्टं द्विविधम्--गम्भीरान्तरगतत्वाद्विपुलमुखत्वाच्च । व्रणस्यावकृन्त नासह साऽश्राण्यवसरन्ति तदा छिमात्रं छिष्टात्रं वा विद्यात् । छिमत्रस्य रुधिरं मेहनारप्रवर्तते, सर्वशत्रादभीक्ष्णमुद्विजाति, अखं चोष्णसुह्मति, उन द्वकुक्षिः क्षितितळमभिगम्यू पतति भूमाविति, सुहुर्मुहुर्हस्तं गृह्वाति । अस्य विपर्यये क्लिष्टाश्रम् । छिष्टानें तु क्रियां प्रयुजीत ।। तत्र तावदवकृत्तमाचार्यविविधमुपदिशन्ति-विरक्तावपाटितावगाढम् । तत्रान्तलोहितमुपगतमांसश्वेतैमीषसंचयोपगतं विरक्तं विद्यात् । अण्डकोश बस्युदरगुदेषु पार्श्वयोर्मुनिं गात्रापरे हस्ते वा यावदामांसमवगतमवपाटितं विद्यात् । परशुपट्टिशकरपत्रादिघातैरङ्गमस्पर्धेषु यावदस्युपगतमवगाढं विद्यात् । गात्रापरैवेयरञ्चभिर्गाढबन्धननिमित्तैः रोस्य भागोपगतै- श्वतिकर्कशैर्निघृष्टं भवति । तत्राशनिपत नजतुमधूच्छिष्टगुडामेध्यपाचकाकशीर्विविषाङ्गारैर्दग्धपुत्प द्यते । तत्र ज्वालङ्कारपरंपराबाष्पसंतापास्मकं पञ्चविधं दग्धं ब्रुवन्यचार्याः। तत्र पञ्चविधस्यानिपि)दग्धस्य पिपासा वशोषो वेपथुः श्वयथुरिति सामान्यवे. दनारमकान लिङ्गानि भवन्ति । अथ वग्गतोष्मण्यभ्यन्तरगते ऽ नात्यर्थदाहस्फोटाः संभवन्ति वग्गतः। मांसगते त्वनले भकुथितमांसाऽसृतिगमनं च भवति । यदा त्वङ्मांसमभिभूय शिरास्नायूपगतो भवरपनलः, तदा , अस्थैर्ये कालपर्ययाध व्रणेषु संरोहन सिरास्नायूनां संकुचनं भवति । त्वङ्मांसशिराम्नायुमार्गमतीत्य पदा हुतभुगभिभवस्यनेकपम्, तदा दाह - छुभ्रमकम्पनमोहा यथोक्कानि च त्वङ्मांसशिरास्नायुलिङ्गानि भवन्ति । १ क. °न्त्रेषु क्रि° । २ क. °तभिषक्संच°। ३ °रागैरेयं र°। ख. °नैवेयं र° । ४ क. रास्योप° । ९ क.° त्यकं कालपर्याया° । ६ क. संहरसु । ।