पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचिंतो- जातीव प्रसभां तो सीधुं वाऽपि चिरस्थिताम् || दापयेवणैः साधे मागानां शिशिरागमे ॥ १३ ॥ माध्वीकं वां प्रसन्नी वा सीधुं वा न्यूषणान्वितम् ॥ दुर्थाद्वसन्ते नागेभ्यो निष्पक्षं यथाविधि ॥ ५४॥ सरकः सगुढो ग्रीष्मे प्रदातव्यो विजानता || माध्वीको वा जलपुतः प्रतिपानं वा सशर्कर ॥ ५५ ॥ मध्वासवमरिष्टं वा सक्षौद्रं दापयेद्भिषक् || [ ४ उत्तरस्थान-- वर्षासु सगुढं वाऽपि तेलं वा मदिरान्वितम् ॥ १६ ॥ मध्वासवः शार्करो वा सजलः शर्करापुतः ॥ पयो दधि शरदागमे करिभ्यो नृपसत्तम ॥ ५७ ॥ प्रायशः पैष्टिकं मद्यं वासिकानां प्रशस्पते ॥ माध्वीकं मधुगौडो वा कफपित्ताधिकास्तु ये ॥ ५८ ॥ गुडान्विताऽनिलहरा हिता रक्तजपाय च || बृंहणी दीपनी हृद्या कृष्या बल्या मनस्करी ॥ ५९ ॥ सधःश्रमहरा चैव वारणानां नराधिप || वात श्लेष्मकमिहरा सरा तैलसमन्विता ॥ ३० ॥ दीपयत्पन्यथा पित्तं विधिना वर्तिता सुरा ॥ पित्तनी विधिवयुक्ता कोष्ठदोषनिबर्हणी || ६१ || सपञ्चलवणा ह्या सर्वदोषापकर्षणी ॥ क्षुभितावर्धवंशानां मवात श्रमवक्षसाम् ।। ६५ ।। मदिरा दन्तिनां पथ्या लाक्षया सह पोजिता ॥ संधानार्थं शरीरस्य धातुसाम्पार्थमेव च ॥ ६३ ॥ रक्तषोडशमागेन तुल्पां लाक्षां प्रदापयेत् ॥ —: (): – अत कध्वं प्रवक्ष्यामि कशान बृंहणे विधिम् ॥ ६४ ॥ कर्मणा पे परिक्षीणा वृधबन्धेन वा पुनः ॥ हीनया विधया वाऽपि प्रभिन्ना मिश्रिताश्च ये ॥ ६५॥ क्षीणशोणितमांसाथ कृशकायाश्च वन्तिनः ॥ सरात्रं पयो दद्यात्ततः कुरुमाषमेदकम् ॥ ६६ ।। निर्यूषं कारयेत्सम्यकुलत्यानामथाऽऽढके || त्रिंशद्विशत्पलानि स्युः किम्बस्प व गुडस्प च ॥ ६७ ॥