पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ सुराप्रतिपामविध्यध्यायः ] हंस्त्यायुर्वेदः । आस्वादतः स कटुकः स कषायरसः स्मृतः ॥ न वर्धयति नागानां कफपित्ते विशेषतः ॥ ३८ ॥ शाखावात कोपयति स्नेहं मांसं च कर्षपेत् || तस्मात्स्निग्धानि पानानि स्नेहमुक्तं च भोजनम् ॥ ३९ ॥ अरिष्टं पिबतो राजन्देयानि कुशलेन तु || अल्पां तमनुपिष्टां तु माध्वीकं संप्रचक्षते ॥ ४० ॥ सुगन्धि च विशेषेण सुरसं चापि निर्दिशेत् || कषायतिक्तरुक्षोष्णं प्रमोदि विशदं लघु ॥ ४१ ॥ कायामिदीपनं चैव मृद्धीकं मधु निर्दिशेत् || मैरेयो मधुरः स्वादुस्तीक्ष्णो दीपनबृंहणः ॥ ४२ ॥ लघुर्विपाके कटुकः पित्तलो मारुतापहः || असंप्राप्त तथाऽम्लं च लवणं च विवर्जयेत् ॥ ४३ ॥ अग्निना दूषितं यच्च यच भाजनदूषितम् ॥ एतैर्देर्दोषैः परीतानि मद्यानि प्रतिषेधयेत् ॥ ४४ ॥ करवीरोत्पलाम्भोजतुरूपगन्धेन यद्भवेत् || तिलतैलसवर्ण स्पाघृतमण्डनिभं च यत् ॥ ४५ ॥ आस्वादे तिक्तमधुरं प्रकृतिस्थं बलान्वितम् ॥ ईदृशं पायपेन्मद्यं सर्वदोषविनाशनम् ॥ ४६ ॥ पुनर्दोषान्प्रवक्ष्यामि दुष्टमद्यस्य तत्त्वतः || विदाहमम्लिकां कुर्याद भिष्यन्दं हि नीलिकाम् || ४७ ॥ त्वग्दोषान्पुष्पिता कुर्याघ्राणव्यक्तामरोचकम् || सादोदावर्तगुल्मांश्च मरणं चाऽऽशु दन्तिनः ॥ ४८ ॥ उष्णेन चाभिसंतप्तादतः पित्तं प्रकोपयेत् || अवसमा लेखनी स्यात्किण्वगन्धिर्न जीवति ॥ ४९ ॥ भक्तदुष्टा तथाऽऽध्मानं रसवान्वा कफोद्भवम् || एवमेते सुरादोषा मया सम्मगुदाहृताः ॥ ५० ॥ एभिर्दोषैर्विमुक्तानि मद्यानि प्रतिपाययेत् || इति मद्यस्प नृपते गुणा दोषा मयेरिताः ॥ ५१ ॥ 300- अत ऊर्ध्वं प्रवक्ष्यामि प्रतिपानं षडर्तुकम् || सर्व वा लवणं दद्याद्धेमन्ते सुरसां सुरम् ॥ ५२ ॥