पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

★ गुग्गुळुविधानाध्यायः ] इस्त्यायुर्वेदः । एतत्प्रतिनये दद्यादेकरात्रं स्थितं भिषक् || कुस्माषमेदकं दद्याद्रक्तस्नेहन मूर्छितम् ॥ ६८ ॥ कुलमाषमेद कात्सद्यः शोणितं तु प्रजायते ॥ कच्छुकाशाल्मलींश्चापि खर्याश्थापि मस्तकम् ॥ १९ ॥ शाकवृक्षपवांश्चापि ये चान्ये मधुरा ब्रमाः || छेदयेत्कुंपलार्याय तैरेवं बृंहपेद्रजम् ॥ ७० ॥ हरितैश्चापि पवसैर्विचित्रे मृदु भिर्हितम् ॥ बृंहयेद्बृंहणकरैर्न च तीक्ष्णैरुपाचरेत् ॥ ७१ ॥ अवेक्षते सदा नागान्बन्धूनिव सदा भिषक् || सुरोपयोगकुशलो मेदकेषु च शास्त्रवित् ॥ ७२ ॥ भृशं संतप्तदेहा ये बलात्कृशतराश्च ये ॥ अत्यन्त रूक्षकायाश्च रक्तपित्तातुराश्च पे || ७३ || बहुप्राणपरीताश्च पयसोऽभिद्रुतास्तथा ॥ नवग्रहैये तेषां तु सुरापानं न शस्यते ॥ ७४ ॥ विपनं चातिवृत्तं च मद्यं मेदकमेव च ॥ वारणेभ्यो न दातव्यमतिमात्रं च यद्भवेत् ॥ ७५ ॥ नेष्टं च क्षीरपीताय मद्यपीताय वा पयः || विरुद्धा वांदरहितमुभयं विद्धि दन्तिने ॥ ७६ || इति श्रीपालकाप्पे गजायुर्वेदे महाप्रवचन उत्तरस्थाने सुराप्रतिपान-- विधिनीमैकोनविंशोऽध्यायः ॥ १९ ॥ अथ विंशोsध्यायः । अपाङ्गपतिरमरसदृशवरुणधनपतिसच्चे गुरुविक्रमप्रशान्त शत्रुहारकेयूर- मुकुटमणिप्रभाभिरुद्योतितपादपङ्कजं क्रतुसमृद्धं पावकप्रभाभिरिव विराजमान- मभिवाद्य विनषात्पप्रच्छ पालकाप्यम्, भगवन् ये विमे स्वयूष सुखसंवृद्धा हस्तिनः पर्वतनदीनदसरःप्रस्रवणदरीगिरिनिकुञ्जेषु विनतपुष्पभारशास्खेष्वभि- रताः क्वचिद्रहणमुपगच्छन्ति, तान्दाम्यमानान्सोद्वेगान्गुरुबन्धाङ्कुशवाग्दण्ड- प्राजनैरभिहन्यैमानान्दृष्ट्वा महत्कारुण्यमुत्पद्यते मनसः । तेषां ग्राम्यव्या- घिसंतप्तदेहानां चिकित्सितमुपदेष्टुमईसि || १ सं. घ. वा वादहि ।