पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्पघुनिविरचितो- एतंन्यासस्थितं मातः पानमध्ये प्रदापयेत् ॥ अर्धाटकीयं द्रोणं तु प्रमाणं परिकल्पितम् ॥ ११ ॥ एवं भक्ते च नागेम्पो चाहे कुशलो भिषक् ॥ कृमिकोठे वातगुरुमे मन्दानो दन्तिनां तथा ॥ १२ ॥ दापयेदन्तरायामे रोगेषु कफजेषु च ॥ सम्यक्सौवीरैको दत्तो विधि विज्ञाय सत्वतः ॥ १३.॥ व्याधिं च शमयत्याशु बलं धातुश्च वर्धते || इत्यत्रवीत्पालकाप्पो राम्राऽङ्गेन प्रणोदितः ॥ १४ ॥ इति श्रीपालक्काप्ये गजापुर्वेदे महाप्रवचन उत्तरस्थाने सौवीरक- पानविधिर्नामाष्टादशोऽध्यायः ॥ १८ ॥ अथैकोनविंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कथं प्रयोगकालेषु नागेभ्यो दीयते कथम् ॥ १ ॥ कथं हि कृतकर्मम्यः पोतेभ्यश्च कथं सुरा ॥ स्थूलेम्पच कशेम्पश्च मत्तेभ्यश्च प्रदीपते ॥ २ ॥ का व मद्यस्य संज्ञा दे वृद्धेभ्यो दीयते कथम् || का मात्रा के गुणाः पाने कथं योज्पा व बारुणी ॥ ३ ॥ षडकुमतिपानं च कथं कस्माच दीयते || एतन्मे भगवन्बूदि पृच्छतस्तु महामुने ॥ ४ ॥ एवं पृष्ठोऽङ्गराजेन पालकाप्पस्वतोऽब्रवीत् ॥ सुरापानगुणांश्चापि संयोगं कालमेव च ।। ५ ।। बड़ोषधां जातरसां परिपक्कां चिरस्थिताम् ॥ तीक्ष्णां सुरां क्षौद्रपुतां वापयेत्कृतकर्मणि ॥ ६ ॥ अध्वागते गुदगुरमिथ्या बिगुडोषकाम् || मधुफाणितसंयुक्तां कोष्ठनिर्वापणे हिताम् ॥ ७ ॥ . तस्प कोठं शोधपति प्रसादपति शोणितम् || आमं तन्द्र पिपासौ व वारुणी चापकर्षति ॥ ८ ॥ - १ क. 'तन्मांस ° । २ क. रके देशे वि। • [ ४ उत्तरस्थाने-