पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ सुराप्रतिपानविध्यध्यायः ] इंस्त्यायुर्वेदः । अपरेधुश्च विश्रान्ते पुनः प्रातः पुरंजय || चङ्क्रामिसनिषण्णाय विनीते चैव हस्तिने ॥ ९ ॥ दद्यात्षडङ्गपानं तु बलवर्णकरं हितम् || पिप्पली शृङ्गवेरं च मधु तैलं गुडं सुरा ।। १० ।। एकत्र मूर्छापत्वा च प्रतिपानं प्रापयेत् || तत्षडङ्गप्रतीपानमिति संज्ञा विधीयते ॥ ११ ॥ तेनास्य चीपते रक्तं बलं वर्णश्च जायते ॥ ये च प्रचलिता दोषा भवन्त्यध्वप्रयोजनात् ॥ १२ ॥ क्षुभ्यमानशरीरस्प वातपित्तकफादयः || एतेन प्रतिपानेन यथास्थानं नराधिप ॥ १३ ॥ शमं गच्छन्ति नागस्य दोषाय न भवन्ति वा ।। तत्षडङ्गमतीपानं विश्रान्ताय प्रदीयते ॥ १४ ॥ उत्पन्नगुणकां तीक्ष्णां वारुणीं जातवक्षसाम् || सुरां दद्यात्प्रयोगेण तैलं चैव न दापयेत् ॥ १५ ॥ अनयाsध्वानं च सहते न च मूर्छति वारणः ॥ तृष्णा च न भवत्येव अनया पृथिवीपते ॥ १६ ॥ आ दशम्यस्तु वर्षेभ्यः पोतकेम्पो नराधिप || गोक्षीरं नवनीतं च सदा प्रातर्विधीयते ॥ १७ ॥ सर्पिषा चैव सेक: स्यात्सर्पिषा चैव भोजनम् || नित्यमुत्कारिकां दद्याच्छालूकानि बिसानि च ॥ १८ ॥ एतत्तु दद्यात्पोतेभ्यो ये चान्ये मधुरा रसाः ॥ आप्यायन्ते तथा पोता वपुश्चैषां न हीयते ॥ १९ ॥ स्थूलस्प मृदुर्मासस्यै क्षुभ्यन्तेऽङ्गानि यस्य च ॥ न तस्मै मेदकं दद्यात्तं यं क्रामादमीक्ष्णश: ( ? ) ॥ २० ॥ तत्र श्रान्तं तथा स्विनं न च संक्रामपेद्द्रजम् || दद्यात्तैलोदकं पातुं योगविरकुशलो भिषक् ॥ २१ ॥ कामं द्विपञ्चरात्रं च सोमवल्कयुर्ता सुराम || दद्यात्सगुढतैलं वा यथायोगं यथाविधि ॥ २२ ॥ छवि: शोभा स्थिरा चास्य बलं चैव न हीयते ॥ विडङ्गमेदको चास्मै दद्याद्वा क्षीवभेदकौ ॥ २३ ॥ .