पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सौवीरकपानविध्यध्यायः ] इस्त्यायुर्वेदः | वारणानां यथाकालं पच्यन्ते मनुजाधिप । ऋतुं वयः प्रमाणं च ग्रहण्याश्च 'बलाचलम् ॥ १२ ॥ देशं कालं च विज्ञाय ततः कुर्याञ्चिकित्सितम् ॥, इत्येते विहिता राजनभपानस्य वै गुणाः ॥ १३ ॥ पालकाप्येन मुनिना विनिश्चित्य थालथम् || इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थानेऽ- झपानगुणाधिकारी नाम सप्तदशोध्यायः ॥ १७॥ अथाष्टादशोऽध्यायः । अको हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ सौवीरकस्तु यः प्रोक्तो जानीयां सति तत्कथम् ॥ १॥ कथं वा सेचनं तस्य पालकाप्यस्ततोऽब्रवीत् || शिरस्नातोऽनुलिप्ताङ्गः शुलवासा : समाहितः ॥ २ ॥ पूर्जा प्रपूज्य देवेभ्यः स्वस्ति वाच्य द्विजानपि ॥ तदर्थं साधयेदम्लं विमलं गृञ्जनादिकम् ॥ ३ ॥ आढकानां चतुःषष्टि ( 2 ) पुराणघृतभाजने ॥ वच विडङ्गं पिप्पल्यो मुद्राश्च मरिचानि च ॥ ४ ॥ शृङ्गवेरं मधुरस पिप्पलीमूलमेव च ॥ ✔ उभे हरिद्रे कुष्ठं च मञ्जिष्ठा रोहिणी तथा ॥ ५ ॥ मधुकं लोधमित्येषामेकैकस्य विचक्षणः || पलान्यर्धचतुर्थानि कुर्याद्वारपमत्र (?) वा ॥ ६ ॥ भातकानां पञ्चाशदभयानां शतं तथा ॥ शालजम्बूपलाशस्प प्लक्षस्य वरणस्य च ॥ ७ ॥ करञ्जस्य मधूकस्य सर्जस्य कुटुजस्य च ॥ खदिरस्याश्वकर्णस्य पवस्यांऽऽम्रातकस्य च ॥ ८ ॥ विभीतकस्य निम्बस्य कृतमालस्य च त्वचः || ग्र (गु) डूची कोविदारस्य सप्तपर्णस्य च त्वचः ॥ ९ ॥ उदुम्बरत्वचा सार्धं मुष्ककत्वक्तथैव च ॥ एकैकस्प त्वचो भागं पलानि दश कल्पयेत् ॥ १० ॥ ६५९