पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- ( * रक्षिता वारणा राम्रो भवन्ति विजयावहाः ) ॥ वंदन्ति चैवं सुभीताः सततं पुरुषेश्वराम् ॥ ५८ ॥ इति श्रीपालकाप्पे गजापुर्वेदे महाप्रवचन उत्तरस्थाने कार्याकार्यविधिर्नाम षोडशोऽध्यायः ॥ १६ ॥ अथ सप्तदशोऽध्यायः | देवराजमतीकाशः पत्रच्छाङ्गो नराधिपः ॥ पालकाप्यमुपासीनं वेदविद्याविशारदम् ॥ १ ॥ प्रदक्षिणमभिक्रम्प पादानतकृताञ्जलिः || भोजनेऽप्यथवा घासे पाने वोऽथ गुणान्यति ॥ २ ॥ संशयं ब्रूहि तत्वेन भगवन्मे प्रसीदत || एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥ निखिलेनैव ते सर्व व्याख्यास्याम्यनुपूर्वशः || श्रूयतां मनुजाधीश यन्मां त्वं परिपृच्छसि ॥ ४ ॥ भोजनस्यानुपानस्य यथर्तुगुणसंपदः || लवणं पाचयेद्भक्तमुदकं वेदयत्यपि ॥ ५ ॥ प्रीणनं प्राणजननं रसानं शोषकृदधि || क्षीरं जीवपति श्रीमन्मांसं बृहपति द्विषम् ॥ ६ ॥ सार्पस्तु स्नेहनं चायं (?) क्षौद्रं शोधनमुच्यते ॥ संस्कृतो दीपनं क्षीरं तैलं वातहरं भवेत् ॥ ७ ॥ संवर्धनश्च धातूना मेदकः प्राणवर्धनः || वसा वर्धयति प्राणान्मेदो बृंहणमेव च ॥ ८ ॥ मदिरा दीपयत्यमिं अमन्ना व नराधिप || यवसेन विचित्रेण मृदुना हरितेन च ॥ ९ ॥ यथर्तु चोपयुकेन बलं तेजश्च वर्धते ॥ भोजनं गुणसंपर्क पथोकं प्राणधारणम् ॥ १० ॥ बलसंजननं चैव धातून व विवर्धनम् || भोजने स्वादने चैवमित्येते गुणसंग्रहाः ॥ ११ ॥ [ ४ उत्तरस्थाने-

  • धनुश्विद्वान्तरगतः पाठो नास्ति कपुस्तके |

१ क. भवन्ति । २ क. षाऽस्य | ३ क. प्रसादतः । ४ के. संस्कृतोद्दीपनं ।