पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ कार्याकार्यविध्यध्यायः ] इस्त्यायुर्वेदः । अश्शुचिर्न स्पृशेकश्चिम वा रोहेन्मतङ्गजम् || शुचिना तु सुखं वृद्धिं पुष्टिं च लभते सदा ॥ ४५ ॥ अनेनैव विशेषेण वारणानां महीपते । शालामु *मुखवालानां कल्पनं न विधीयते ॥ ४६ ॥ पीडा भवति नागानां तस्मात्तत्र न कल्पयेत् || षण्मासोद्वर्धते रात्रिः षण्मोसोत्परिहीयते ॥ ४७ ॥ क्षयं वृद्धि विभज्याथ स्वापयेच मतङ्गजम् || दिवास्वप्नस्तु नागानां दोषकोपाद्यतः पुनः ॥ ४८ ॥ प्रतिषिद्धो दिवास्वप्नस्तस्मात्तु नृपपुङ्गव || द्वात्रिंश भाडिका रात्रिविसश्च समो पैदा ॥ ४९ ॥ तदा त्रिंशतिमे चैव नालिकं (?) स्वापपेद्द्रजम् || सेवतां तु दिवा स्वप्नमेषां श्लेष्मा प्रकुप्यति ॥ ५० ॥ शातार्त्तर्त्तुक्ष (?) नागानामतः स्वप्नो दिवा हितः || प्रतिपानौषधादीनि पूर्वाह्न भोजनानि वै ॥ ५१ ॥ स्नातस्य भक्तं पूर्वाह्ने सायाह्ने च तथाऽपरम् || कृतमङ्गलशौचाश्च कृतस्वस्त्ययनक्रियाः ॥ ५२ || नीराजनविधौ नागाः फाल्गुनाषाढकार्तिकैः ।। समास्तेषु यथा प्रोक्ता इति राज्ञो घनाः स्मृताः ॥ ५३ ॥ नीराजितानां स्नानं च गजानां न विधीयते || अतो निर्वसती कल्पस्तत्र पुण्यो विधिः स्मृतः ॥ ५४॥ शान्ति स्वस्त्पपनादीनि नित्यं कार्याणि हस्तिनाम् || बालवृद्धातुराणां च क्षीणानां च विशेषतः ॥ ५५ ॥ कर्तव्यो हस्तिनां सम्यग्दयापूर्वमनुग्रहः || ● रक्षिता वारणा राज्ञां भवन्ति विजयावहाः ।। ५६ ।। यावतः मुभूतन्कुर्याद्वारणान्सर्वकामतः ।। तावतः पृथिवीपाल वारणान्माहपेंद्वितान् ॥ ५७ ॥, ६५७

  • ' नखवालानां' इत्येव युक्तम् । 'कस्माच्च हस्तिशालायां नखरोम न कल्पयेत्'

इतिप्रश्नानुकूल्येनैवीत्तरस्य वक्तव्यत्वात् । १ क. सान्वर्ध० । २ क. °सान्परि० । ३ क यदि । ४ क. °तान्कृ- त्वा वार |