पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- भुक्तर्वाश्चानुवास्येत तस्मात्राभुक्तवान्गजः || बस्तिसिद्धौ गया पूर्वमेतत्सिद्धमशेषतः ॥ ३० ॥ . कीर्तिवं क्रमयोगेण हेतुभिः स्पष्टलक्षणैः ॥ स्वकरीषे व वसतिः कार्या भवति दन्तिनाम् ॥ ३१ ॥ विवर्जयन्ति रक्षांसि ग्रहाः परिहरन्ति च ॥ अभिचारो न भवति मनो न प्रतिहन्यते ॥ ३२ ॥ व्याघवश्च मशाम्पन्ति नोद्विजन्ते च कुञ्जराः || तस्माद्स्तमिते सूर्ये रक्षार्थं मनुजाधिप ॥ ३३ ॥ प्रत्युद्गतानां नागानां न लिण्डमपकृष्यते || व्याधितं वाप्यरोगं वा नैकस्थाने निवेशयेत् ॥ ३४ ॥ रोगसंलेपनमयायाधितं परिवर्जयेत् || [ उत्तरस्यां मनुष्यवैद्यो नागानां चिकित्सां न प्रयोजयेत् ॥ ३५ ॥ हस्तिवैद्यो मनुष्याणामतो हेतोर्नराधिप । अन्नसात्म्या हि पुरुषास्तृणसात्म्या मतङ्गजाः || ३६ ॥ मात्रामकृतिसात्म्यानां (वैशेष्यापि पार्थिव || यस्माच्छात्राणि च पृथङ्नराणां दन्तिनामिह ॥ ३७॥ तस्मान्नागमिषङ्नामांचिकित्सेना भिषनरान् ॥ क्षीर मेदकमद्यानां) तथा सौवीरकस्य च ॥ अनिर्वृत्ता च नागानां प्रातः पानं विधीयते ॥ ३९ ॥ क्षीरादीनि महीपाल तोयं पीत्वा पिबेद्यदि || कोपयन्ति कंफं पश्चात् पीतान्येतानि दन्तिनः ॥ ४० ॥ श्लेष्मणा हृदयं तस्य कुञ्जरस्प मपीढ्यते || नाभिनन्दति याऽऽहारं भुक्तं वापि न पच्यते ॥ ४१ ॥ कृमिकोष्ठी भवत्येवं मृत्तिकां चाभिनन्दति ॥ यस्मात्तस्माद्द्वजेभ्यस्तु प्रातः क्षीरादि दौंपते ॥ ४२ ॥ ऐरावणादपो सृजन्कीर्तिता ये दिशां गजाः ॥ तस्मात्मविर्नागानां विद्धमानि वारणान् ॥ ४३ ॥ यस्माच देवहस्तिम्य: प्रसूता वारणा नृप || सस्माद्रजोपकरणं वारणानां महीपते ॥ ४४ ॥

  • धनुन्तिरगतो नास्ति पाठः कपुस्तके |

१ स. म. कथं । (