पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ कार्याकार्यविध्यध्यायः ] इस्त्यायुर्वेदः । अजस्रं भक्षयन्त्येसे शीतसात्म्या महामयः ॥ यस्मायुक्तवतः स्नेहो दुःखं पच्येत विसुतः ॥ १६ ॥ तस्मादकपूर्वं तु सुख भुक्तं न जीयते ॥ पूर्व पानीयपीतस्य भक्तमुक्तस्य दन्तिनः ॥ १७ ॥ नस्यकर्म मयुद्धे यस्तस्य तोपपरितः ॥ मूळां वा नयति स्नेहो अ(ह्म) तीसारमरोचकम् ॥ १८ ॥ व्यापादं वा पुनर्घोरं मिथ्याकर्मप्रयोगतः ॥ . तस्मादभुक्तवत्येव नस्पकर्म विधीयते ॥ १९ ॥ विधानं तस्य कारस्न्यैन नैस्पदानं प्रकीते || विश्लेषं संधयो यान्ति पथि व्यायामतोऽपि वा ॥ २० ॥ तस्मात्कर्मप्रयुक्ते तु न विरेको विधीयते ॥ तेजसो हि समावेशान्मदः संजायते गजे ॥ २१ ॥ तैजसं नस्पमप्युक्तमतस्तं नावचारयेत् || यथा हि भवने दीप्ते सर्पिषा परिषेचनम् ॥ २२ ॥ भवेदाशु मदाहाप नियतं तस्य वेश्मनः || एवमेव प्रभिन्नस्य कुञ्जरस्य महीपते ॥ २३ ॥ तैलावचारणादोषो हेतुभिः संप्रदर्शितः ॥ यत एवं विकाराय ततः स्नेहो म युज्यते ॥ २४ ॥ तैलसर्पर्विरेकाणां मत्तेनैवावचारणम् || प्रभिन्नः सर्वसेकेन मूर्छा प्राप्नोति दारुणाम् ॥ २५ ॥ शिरोऽभितापं लभते दृष्टिश्चास्योपहन्यते ॥ तस्मात्मभिने मातङ्गे नाभ्यङ्गस्तु विधीयते ॥ २६ ॥ न सर्पिषा न तैलेन नित्यमेव विधीयले ॥ अपाने मुखतश्चैव युगपद्यदि दीयते ॥ २७ ॥ स्नेहः स्नेहेन सङ्क्रस्प परिणामं न गच्छति ॥ आनाहो वाऽतिसारो वा मूर्छा वाऽस्पेपजायते ॥ २८ ॥ यस्मात्तस्माद्भयतो न स्नेहो दीयते नृप ॥ अभुक्तवाभिरुह्येत भुक्तषश्च निराकृतः ॥ २९ ॥

  • ‘नस्यदाने’ इति भवेत्।

.