पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिभिरचितो- [४ उत्तरस्याने उपस्थिते मदे वाऽपि अभिको वाऽपि कुक्षरे || कस्मात्स्स्रेही विरेको वा न देषस्तु महामुने ॥ ३ ॥ कस्मादुमयंतः स्नेहो मुखतः पृष्ठतोऽपि च ॥ न दीपेत युगपभागेभ्यो द्विजसत्तम ॥ ४ ॥ कस्माच्च भोजितायांऽऽज्य स्नेहबस्तिः प्रदीयते || निरूहो भोजिते वाऽपि कस्मात्रैव प्रदीयते ॥५॥ कस्मात्पीतवते तोयं पश्चामुक्तं मदीयते || कस्माच शून्यकोष्ठाय स्नेहबस्तिर्न दीयते ॥ ६ ॥ प्रत्युद्गतस्य नागस्य कस्माडिण्डं न शोध्यते ॥ (अरोग्ये (गे) व्याधिते नाथ समं कस्मान बाध्यते ॥ ७ ॥ कस्मात्र हस्तिवैद्येन चिकित्स्यः पुरुषः स्मृतः || कस्मात्तु नरवैद्येन न चिकित्स्पो मजः ॥ ८ ॥ कस्माद्दन्तनिवृत्ताय न देयो मोदको द्विज || प्रतिपानं यथा तच्च यथायोगं प्रदीपते ॥ ९ ॥ कस्माच हस्तिशालायां नखरोमन कल्पयेत् || कथं नीराजिताः सन्तो न निर्वाप्पास्तु कुञ्जरा ॥ १० ॥ कस्माच्चैव दिवास्वप्नं न प्रशंसन्ति दन्तिनाम् || प्रतिपानौषधानां च ब्रूहि कालमशेषतः ॥ ११ ॥ . स्नानस्प वापि यः कालो भकस्य पवसस्य च ॥ युक्त्या प्रतिनयं ब्रूहि यथा वाऽभिनयं मुने ॥ १२ ॥ एवं पृष्टोऽकुराजेन पालकाप्प स्वतोऽब्रवीत् || कार्याकार्यविधि सर्व हेतुभिः संप्रदशयेत् || १३ || भोजपित्वाऽथ मातङ्गं मोहाद्यः पाययेजलम् ॥ विषयं पठ्यते मुक्कं स भवत्युसरोदकः ॥ १४ ॥ न चात्र समानः सम्यम्भुकं चास्प न जीर्यते ॥ तस्मास्करिणे मुक्तवसे पानीयं न विधीयते ॥ १५ ॥

  • धनुषिद्धान्तरगुतपाठः खपुस्तके पालकाप्योत्तरवाक्ये, पालकाप्योत्तरवाक्यं

' तस्मात्कर्मप्रयुक्ते तु ' इत्यादिः व्याधितं परिवर्जयेत् ' इत्यन्तः पाठोंडा राजप्रश्न- बाक्य उपलभ्यते ॥ ●

१ क. स्थितम !