पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९ ऋतुचर्याध्यायः]
इंस्त्यायुर्वेदः। ।६४९

भोजनार्थेऽमपानार्थे कार्याः कायाग्निदीपनाः॥
[१](विशेषोऽहनि शीते च वर्षवाताकुले सुश॥ ८८ ॥
व्यक्ताम्लस्नेहलवणं भोज्यं स्यादनिलापहम् ॥
स्थलजं पवसं चैव द्विरदानां धनागमे ॥ ८९ ॥
स्थानानि विगतस्वेदनिष्यन्दानि च कारयेत् ॥
धूमश्र वंशनाशार्थं कार्य: स्थानेषु दन्तिनाम् ॥ १०॥
प्रसन्नां सगुडव्योषां सतैलां प्रतिपाययेत् ॥
नागानां जलदेशेषु प्रचारश्चात्र पूज्यते ॥ ११ ॥
उदितेऽर्केऽवगाहश्च ग्रीष्मवत्तत्र कारयेत् ॥
वातादिदोषशान्त्यर्थं बलस्थैर्यार्थमेव च ॥ १२ ॥
बस्तिकर्म च नागेभ्यो वर्षासु नियतं हितम् ॥
ऋतुरेष विशेषेण बहुकीटसरीसृपः ॥ ९३ ॥
तस्माद्यवसशुद्धयर्थं दीपं स्थानेषु कारयेत् ॥
शरद्यभ्रविनिर्मुक्तो भृशं तीक्ष्णातपो रविः ॥ ९४ ॥
संपचत्यौषधीः सर्वाः फलमन्तानि (?) पानि च ॥
तीक्ष्णातपत्वाच्च रखेर्भूमिपाकं नियच्छति ॥ ९५ ॥
प्रकुप्यति च नागानां सूर्याशुपरितापितम् ॥
जगत्तु ताभि: शुभ्राभिराप्याययति चन्द्रमाः ॥ ९६ ॥
तस्मात्तत्रापि लवणो रसो वृद्धि नियच्छति ॥
प्रकुप्पति च नागानां पित्तं शाम्पति चानिलः ॥ ९७ ॥
तत्रापि यवगोधूमाः (?) [२]शाल्पन्नानि प्रदापयेत् ॥
गुडसर्पिर्विमिश्राणि पित्तकोपहितानि च ॥ १८ ॥
शशानां हरिणानां च रसैर्मधुरतितकैः॥)
विशेषार्थे तदा कार्यो दन्तिनां पित्तशान्तये ॥ १९ ॥
स्नेहनार्थं च तं क्षीरं तदा मांसरसोऽपि वा ॥
शस्यकालो भवेतां द्वौ वसन्तशरदावुभौ ॥ १०० ॥
पूर्वस्निग्धशरीराणां शस्यारम्भो विधीमते॥
संजाराः षष्टिका व्रीहिशालपः कङ्गवोऽपि वा॥ १ ॥
यविश्वाऽऽर्द्रफलास्तावद्धस्तिभ्यः पुष्टये हिताः॥
पुष्पिताः फलिताश्चापि मुद्रमाषमकुष्ठकाः ॥ २ ॥

१ क. यदाई ।

८२

  1. धनुश्चिह्नांन्तर्गतपाठः कघपुस्तकयोर्नास्ति।
  2. 'गोधूमशाल्य' इति भवेत् ।