पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तो पयःपानं च नावावर्गका मास्पदे । पयःपीतस्य वा सस्तो मजस्य रसमोषको ॥ ७४ ॥ प्रतिपानं गुरुयुतं चाइनकमिभितम् ॥ अविवाहि च यन्मयं विभिन्नस्तत्मदापयेत् ॥ ७५ || काले तस्मिनिशा हस्वा कष्टश्चात्र तु जागरः ॥ तस्मादमिनयोत्थानं नार्तिरात्रकृतं भवेत् ॥ ७६ ॥ कटुम्लोष्णविदाहीनि भोजनान्यौषधानि च ॥ धर्मकाले न शस्यन्ते पवसं तच्च तद्विधम् ॥ ७७ ॥ भाराध्वकर्मयोगांश्च नैव तत्र संमाचरेत् || ग्रासाभिजनमं बल्यं मनसश्च प्रसादनम् || ७८ ॥ विधायोगं चतुर्भागं ध्रुवलेषूपनौद्दिकम् || दापपेद्रीष्मकाले तु यथायोगं विभागतः ॥ ७९ ॥ मधुफाणितसंयुक्तं मद्यं पवसमेव च || दुर्बलाश्चातियानाश्च क्षीणा ये च मतकुजाः ॥ ८० ॥ तेभ्यः प्रदापयेधुकं हितं यत्पानभोजनम् || वर्षास धर्मकालोष्णतापिता मेदिनी भृशम् ॥ ८१ ॥ अभिवृष्टा जलघरैवभावं नियच्छति ॥ सबाष्पतोपविष्यन्दं विरसं बहु मुञ्चति ॥ ८२ || वृक्षौषधितृणानां तु वैरस्पं जायते तदा ॥ तदा झम्लो रसो वृद्धि पाति पित्तं च बीयते ॥ ८३ || विरसाम्ला विशेषत्वात्सलिलस्य तृणस्य च || वारणानां तदा वह्निमृदुत्वमुपगच्छति ॥ ८४ ॥ बातादयोऽमिहीनानां कुप्यन्त्पत्र स्वभावतः || नवीतोषप्रविष्टानि पवसान्योदकानि ६ ॥ ८५ ॥ • व्यायामातपसेवा च दन्तिनां नात्र शस्यते || पाने स्वापः प्रशस्यन्ते कूपप्रस्रवणोद्भवाः ॥ ८६ ।। पवगोधूमशाल्पचं भोजनं च सफाणितम् || जाङ्गलानां तु मांसाम रसा पूषार्थ संस्कृताः ॥ ८७ ॥ . १ क. समाहरेत् । २ क. 'नाहनम् | ३ क. प्रविष्टा । पालकाण