पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.१ अनपानगुणाध्यायः ] इस्त्यायुर्वेदः । अपिबज्जगतः स्नेहमंशुभिः पवनस्तथा ॥ तीव्रो रूक्षः खरो याति परुषः शोषणात्मकः ॥ ६० ॥ रसस्तदा तु कटुकः काले योगो विवर्धते || भवेत्तदा धातुशोषो दौर्बल्यं सर्वदेहिनाम् || ६९ || प्रभवत्पधिकं तृष्णा प्रचयं पाति चानिलः ॥ > सोमात्मका: शीतसात्म्या मातङ्गाश्च विशेषतः ॥ ६२॥ निदाघकाले जायन्ते नागाः पित्तहता भृशम् || तस्माद्विशेषतस्तेषां दौर्बल्यं चाभिवर्धते ॥ ६३ ॥ त्वग्दाहश्च क्षपस्तेषां गच्छतः श्लेष्ममेदसी || हृष्यते रक्तपित्तं च धर्मयोगेन (ण) दन्तिनाम् ॥ ६४ ।। जलाश्रयाश्रितं स्थानं तस्मिन्काले विधीयते ॥ घनच्छायं प्रभूतं च भूरितोय लुतं तथा ।। ६५ ॥ त्रिश्चावगाइयेभागं हृदे शीते शिवोदके ।। पूर्वाह्न वापराह्ने वा मध्याह्न च विशेषतः || ६६ ।। हारयेत्कर्दमं शीतं त्वग्दाइ विनिवृत्तये || मध्याह्ने चापि शिक्यस्था: स्रवेयुरिपूरिताः ॥ ६७ ॥ वंशे घटाः शीततोया दृतयश्चैव दन्तिनाम् || एवं दिनोपसेवा च रात्रौ तस्य प्रशस्पते || ६८ ॥ शय्याभागाश्च शीताः स्युर्मृदुपांशुजलावृताः ॥ निवृत्तिरध्वनश्वास्य कर्मणश्चोपदिश्यते || ६९ || शिरोलेपस्तथा काये शतधौतेन सर्पिषा || . श्रो (स्त्रो) तः सिद्धिर्भवेत्तेन क्लेदनं चैव चक्षुषोः ॥ ७० ॥ औदकं यवसं चात्र हरितं च प्रदापयेत् ।। क्षीरिणां चैव वृक्षाणां पछुवांश्चैव दापयेत् || ७१ || कुल्माषाः पल्लवाश्चापि ससर्पिर्गुडमोदकाः ।। प्रातराशः ससर्पिष्को गुन्द्रायगुडः ॥ ७२ ।। रात्रौ च रक्तशाल्यादिभोजनं नाङ्गले रसैः ॥ पयः सपैिर्विमिश्रं वा शीतमस्मै मदापयेत् ॥ ७३ ॥

  • 'सव' इति भवेत् ॥

१ क. "लाशया° । २ . ●न्द्रावास |