पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो [४ उत्तरस्थाने- सर्वसेकम सैलेन विहितो गैरिकापुतः ॥ परिवाशाय मातङ्गा (:) सकदेवावगाहयेत् ॥ ४५ ॥ मेघमारुतवर्षोष्णशीस संबृंहितास्तथा ॥ शिशिरान्ते कफोद्रेकः पानात्ययनयोगतः ॥ ४६ ॥ सूर्यस्तंपति खात्यर्थ वर्धन्ते दिवसास्तथा ॥ मेदुराः सुकुमाराच गजास्तैजोधिका भृशम् ॥ ४७ ॥ स्वल्पसंतापतो द्वेषां तस्माद्विष्यन्दते कफः ॥ वसन्ते नातिशीतांशुः सविता शीतमम्बु च ॥ ४८ ॥ पवनो नातिशीतोष्णो मां सर्वः प्रकाशते ॥ साधारण तत्र फाले गजाना वर्धते रसः ॥ ४९ ॥ श्लेष्मा प्रकोपमायाति सौमनस्यं च जायते ॥ धातुसौ(स) म्यं च नागानां जायते कारणैरिमैः (?) ॥ ५० ॥ हरन्ति पांचं विशदं शीतमुक्तास्तथा द्विपाः || सलिलानि च पानेषु पिबन्ति च हरन्ति च ॥ ५१ ॥ सस्पसस्पवर्ती भूमिं दृष्टा पुष्यन्ति चाधिकम् || सलिलेनाभिसिक्तं च रसवत्तरुणं नृणाम् || ५२ ॥ प्रचारेषूपपुञ्जाना: कामवन्तो मतङ्गजाः || कोकिलाकुलनादेश्च भ्रमराणां च कूजितैः ॥ ५३ ॥ वावेन पुष्पचित्रेण मुखेनाऽऽहिततेजसा || भवन्ति हस्तिनीकामा मन्यन्ते वनजं सुखम् ॥ ५४ ॥ तेषां मुखत्वात्कालस्य रम्यत्वाचाथ सर्वशः || 'मनस्तुषौ (?) च धातूनां शा (सा)म्पं भवति हस्तिनाम् ॥ ५५ ॥ तदा हि यवगोधूमाः कलापाश्चणकास्तथा ॥ यवसाधं प्रशस्यन्ते शाल्पत्रं चैव भोजनम् ॥ ५६ ॥ मेदकः प्रतिपानं च अवगाहोऽथ दन्तिमाम् ॥ वनान्तेषु प्रचारेषु पघातश्च पूजितः ॥ ५७ ॥ संसृष्टान्युपलिप्तानि कुमुवैर्भूषितानि च ॥ स्थानान्यत्र प्रशंसन्ति सौमनस्पविद्धये ॥ ५८ ॥ भाराध्वकर्मयोगांश्च नाति तत्र प्रयोजयेत् ॥ ग्रीष्मे मध्यमकाष्ठास्थो भृशं तीक्ष्णातपो रविः ।। ५९ ।।

  • 'तृणम्' इति स्यात् ।' 'मनस्तुष्टौ' इति तूषितम् ॥

·