पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ अञ्चपानगुणाध्यायः । इस्स्यायुर्वेदः | सरा च प्रतिपानार्थं पञ्चभिलंबणैर्युता ॥ सततं शस्पते चात्र शिरश्चरणक्षणम् || ३१ ॥ मषीयुक्तेन सैलेन शिरोभ्यङ्गश्च पूजितः ।। पूर्वरात्राचतुर्भागं तथैवापररांत्रिकम् ||३२|| प्रयत्नाचारयेत्रागं दिवसाल्पतया बुधः || एवमायुर्बलं वीर्य जबस्तेषां महीपते ॥ ३३ ॥ हेमन्ते यदुपाश्नन्ति वृक्षान्त्रिग्धान्गुरुन्गजाः || आहाररास्तेन जीवन्ति तद्वषे नात्र संशयः ॥ ३४ ॥ 1 शिशिरे हिमनीहारमारुतैर्भास्करांशवः || सहिता न प्रकाशन्ते दिशश्च तमसाऽऽवृताः || ३५ ॥ आदानपोगा क्षेऽतिशीतश्चापि प्रभञ्जनः ।। वाति तिको रसस्तस्मात्तस्मिन्काले विवर्धते ।। ३६ ।। दारुणत्वाहतौ तस्माद्रौक्ष्यं भवति दन्तिनः || विधिस्तत्रापि सर्वोक्तः कर्तव्यः शिशिरे बुधैः ॥ ३७ ॥ शिशिर: किंचिदधिकः प्रोक्तो हेमन्तकालतः ।। तस्माद्विशिष्यते तस्मिन्नृतौ तत्र मच (त्व )क्ष्यते ॥ ३८ ॥ तदा गजानां शालासु ज्वलयेत्तु हुताशनम् || कम्बलावरणं चात्र शीतत्राणार्थ मिष्यते ॥ ३९ ॥ तृणं पुलाकोपनाइस्तिक्षवश्चैव दन्तिनाम् || ग्रासार्थ वृक्षभागांश्च शस्तं कोष्णं च भोजनम् ॥ ४० ॥ उष्णपिण्डः प्रदातव्यः कफवातहरः सदा || आर्द्रकं मरिचं कृष्णा सैन्धवं च जवानिका ॥ ४१ ॥ शत पुष्पाऽजमोदा च सर्वाप्येकत्र चूर्णपेत् || यावन्त्येतानि सर्वाणि तावन्मात्रो भवेद्गुडः ॥ ४२ ॥ हेमन्वे शिशिरे पिण्डः करिणा वह्निवर्धनः || वात श्लेष्ममशमनो बलवकरः परः ॥ ४३ ॥ मचानुपाने परमो रसायन विधिर्मतः || (इति) ऋतुपिण्डः । प्रतिमानं प्रसभा च लवणं त्र्यूषणायुतः ॥ ४४ ॥ १ क. रात्रक° । ६४५