पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- यथाक्रमं बलं चैव योजन (प)न्त्यन्न इस्तिनाम् || इत्युक्तो द्विविधः काब्रिविधः संप्रचक्षते ॥ १७ ॥ शीतोष्णवर्षलिङ्गस्तु चतुर्मासविभागतः ॥ षधिंस्त्वेष भेदेन निखिलः #संप्रचक्षते || १८ || हेमन्तः शिशिरश्चैव वसन्तो गीष्म एव च || वर्षा शरथ ऋतवः बहुक्ताः कालविन्तः ॥ १९ ॥ हेमन्ते हिमतेजोभिरंशुभिर्भगवाजविः ॥ न तापयति भूतानि न च कर्षपति प्रजाः ॥ २० ।। से नीचैश्चन्द्रमा पाति किरणैर्पोजयन्मजाः || मृदुशीतश्च पवनो वाति कालस्वभावतः ।। २१ ॥ तस्मात्तस्मिभृतौ पान्ति विवृद्धिं मधुरा रसाः || बलवन्तस्तु तेनात्र नागास्तु रससेवनात् ॥ २२ ॥ पित्तं तेषां शमं याति रसत्यागात्समीरितम् || A [१ उतरस्थाने- चयं गच्छति च श्लेष्मा शोणितं च प्रसीदति ॥ २३ ॥ बलिनः शीतसंरोधात्तदैषां पावको बली ॥ द्रव्य मात्रागुरुसहो भवत्पवहितः पैयन् ॥ २४ ॥ आयुक्ते वनलीभानु (?) स हिनस्ति शरीरजम् ॥ हेमन्ते त्वनिलः शीतः शीतकाले प्रकुप्यति ॥ २५ ॥ स गैरिकः सर्वसेकस्तस्मादस्मिभृतौ वरः || स्थानानि च निवातानि निष्कर्दमजलानि च ॥ २६ ॥ शय्याभागाश्च मृदवः सकरीषास्तृता हिताः || आतपासेवनं यात्र कौपं तोयं व शस्यते ॥ २७ ॥ स्थलजं जाङ्गलं चात्र ईस्तिनी पवसं हितम् || सकृदेवावगाइश्च कर्म चात्र विधीयते ॥ २८ ॥ शालीनां षष्टिकानां व द्विकालं मृदुभोजनम् || भोजपेद्वार स्निग्धैर्युकाम्ललवणे रसैः ।। २९ ।। प्रसहानुपमलमास पुष्पंथाविधि ॥ वेसवारयुतेश्चात्र भोजनार्थं प्रशस्पते ॥ ३० ॥

  • 'अक्ष्यते' इति तूचितम् ।

१ क. 'त्यागस । २ क. पतन् । ३ क. हस्तिनं ।